शिल तोचि त सभी मत न तं
॥ १२ ॥ ॥ श्रीकृष्ण उवाच ।
वों दैत्यायं बाला ठूयं मत्सहचारिणः । वृक्षान्भुक्त्वा चालयित्वा फलानि खादताभयम् ॥ १४ ॥
संमादाय बालका बख्शालिनः ॥ उत्पेतुर्दूलशिखरं क्षुधिताश्च फलार्थिनः ॥ १६ ॥ नानाप्रकारवर्णानि स्वादूनि
च॥ फलानि पातयामासुः परिपक्वानि नारद ॥ १६ ॥ केचिद्वभुजुङ्गंज्ञांच्या चालयामासुरेख च । केचित्कोलाहलं
केचन ॥ १७ ॥ अवरुद्ध तरुभ्यश्च बाळका बलशालिनः फलान्यादाय गच्छंतो ददृशुर्दैत्यपुंगवम् ॥ १८॥
महाकायं घोरं गर्दैमरूपिणम् ॥ आगच्छंतं महावेगात्कुर्वतं शब्दशसुल्बणम् ॥ १९ ॥ तं दृशं रुरुडुः सर्वे फलानि
तत्यजुर्भिया ॥ कृष्णकृष्णेति शब्दं च प्रचक्रुर्बहुधा भृशम् ॥ २ ॥ अस्मान्नझ समागच्छ हे कृष्ण करुणानिधे ॥ हे संक
र्षण नो रक्ष प्राण नो याँति दानवान् ॥२३॥ हे कृष्ण हे कृष्ण हरे मुरारे गोविंदृ दामोदर दीनबंधो ॥ गोपीश गोपेश भवार्णवेऽस्म
कृष्ण
भृतं मुकुळबलदर्प वर्धयेमं निहत्य ॥ २e॥ बालानां विछवं दृझा बलेन सह माधवः ॥ आजगाम शिस्थानं भयदा भक्त
॥ २९॥ भयं नास्ति भयं नास्तीत्युक्त्वा दुद्राव सत्वरम् ॥ ईदास्यप्रसन्नास्य निर्भयं दत्तवाञ्छिंशून ॥ २६ ॥ दृष्य
षण बी वाळा ननृतुर्विदुर्भयम्॥ इरिस्टूतिथाभयदा सर्वमंगलदायिका ॥ २७॥ श्रीकृष्णो दानवं दृष्ट्झ असतं पुरतः
संबोग्य बलिनमुवाच मधुसूदनः ॥ २८॥ ॥ श्रीकृष्ण उवाच ॥ दानवो बलिपुत्रोयं नाम्ना साहसिको बली॥
शशो दुर्वाससाम् ॥२९॥ पापिष्ठो मम वयो महाबलपराक्रमः अहमेनं वधिष्यामि स्वं रन्न चान्बळ् ॥३
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
