पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नित्र्यानत्यं शोणं । ततः संप्राप्य ब्रह्मत्वं भकस्य जीवनाय च ॥ २९॥ ददात्येव खं तस्मै इरिदास्यनुत्तमम् । संम्यं वुडंभं स्य यदि वासो बभूव ह ॥ २६ ॥ सुनिश्चयेन तेनेव जितं सर्वं भयादिकम् ॥ इत्येवमुक्त्वा भक्त्या च नंदस्तस्थौ हरे पुरः ॥ २७॥ प्रसन्नवदनः कृष्णो ददौ तस्मै तदीप्सितम् । एवं नंदकृतं स्तोत्रं नित्यं भक्त्या च यः पठेव ॥ २८ ॥ सुदृढां भक्ति |माप्रोति सयो दास्यं लभेदः। तपस्तप्त्वा यदा द्रोणस्तीर्थं च धरया सह ॥ २९ ॥ स्तोत्रं तस्मै पुरा दत्तं ब्रह्मणा तत्सुदुर्लभम् हरेः षडक्षरो मंत्रः कवचं सर्वरक्षणम् ॥ ३३० इह सौभरिणा दत्तं तस्मै तुटून पुष्करे । तदेव कवचं स्तोत्रं स च मंत्रः सुदुर्लभः ॥ ॥ ३१ ॥ ह्मणोंशेन मुनिना नंदाय च तपस्यते ॥ मंत्रः स्तोत्रं च कवचमिष्टदेवो गुरुस्तथा ॥ ३२॥ या यस्य विद्या प्राचीना न तां त्यजति निश्चितम् । इत्येवं कथितं स्तोत्रं श्रीकृष्णाख्यानमद्भुतम् । मुखदं मोक्षदं सारं भूवबंधविमोचनम् ॥ २३३ ॥ इति |श्रीमद्वेवतें महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवाद इंद्रयागभंजनोनामैकविंशतितमोऽध्यायः ॥ २१ ॥॥। उवाच ॥ ॥ एकदा सघिकानाथो बलेन सह बालकैः ॥ जगाम तत्तालवनं पारिपक्वफलान्वितम् । १॥ वृक्षाणां रक्षिता दैत्यः स्वर रूपी च धेनुकः । कोटिसिंहसमबलो देवानां दर्पनाशनः ॥२॥ शरीरं पर्वतसमे कूपतुल्ये च लोचने । ईषापंक्तिसमा दंतास्तुंडे पर्व ॥ ३ र्या शतहस्तपरिमिता जिह्वा लोला भयानका । कासारसदृशी नाभिः शब्दस्तस्य भयानकः ॥ ३ तालवनं "हणासन् । वंधो जगत्पते ॥ महाबल बलभ्रातः समस्तबलिनां वर ॥ ६ ॥ अवधानं कुरु विभो क्षणार्धे नो निवेदने ॥ क्षुधितानां शिश्नां च भक्तानां भक्तवत्सल ॥ ७ ॥ स्वादूनि उंदराण्येव पश्य् च ॥ भंडं चालयितुं वृक्षान्पातितं च फलानि च ॥ ८ ॥ जन्मानेि शशिनि वैज्ञानियों के नाम से संशय लोक सेवन से बनी