पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ३५ मदनं रोवनंती H कंदर्पकोटि बिभ्रतं शतमीश्वरम् ॥८॥ डंतं राधया सार्ध वृन्दारण्ये च कुत्रचित् । कुत्रचिन्निर्जनेरण्ये राधावक्षःस्थलस्थितम् ॥८६॥ जलकीडां प्रकुर्वतं राषया सह कुत्रचिव । राधिकाकबरीभारं कुर्वतं कुत्रचिद्वने ॥ ८७ ॥ कुत्रचिद्राधिकापादे दत्तवंतमलक्तकम् सदा चर्विततांबूलं दंतं कुत्रचिन्मुदा ॥ ८८ ॥ पश्यंतं कुत्रचिद्धां पश्यंतीं वक्रचक्षुषा ॥ दत्तवंतं च राधायै कृत्वां मांलां च कुत्र चिव ॥ ८९ ॥ कुत्रचिद्धया साधं गच्छेत रासमंडलम्॥ राधात्तां गले मालौ धृतवंतं च कुत्रचिव ॥ १९० ॥ सार्ध गोपाल काभिश्च विहरंतं च कुत्रचित् ॥ राधां गृहीत्वा गच्छंतं विदाय तां च कुत्रचित् ॥ ९१ ॥ विप्रपत्रीदत्तमन्नं भुक्तवंतं च कुत्रचित् छ| चिलकैः सह ॥ स्तुत्वा शकतवेंद्रण प्रणनाम हरिं श्रिया॥ ९६॥ प्रा देतेन गुरुणा रणे वृत्रासुरेण च ॥ कृष्णेन दत्तं कूपय्ॐ| ह्णे च तपस्यते ॥ ९६॥ एकादशाक्षरो मंत्रः कवचं सर्वलक्षणम् ॥ दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ॥ ९७ ॥ जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः । न हि पश्यति स्वप्नेपि यमदूतं यमालयम् ॥९९ ॥ नारायण उवाच ॥॥ इंद्रस्य वचनं डू श्रुत्वा पुत्रः श्रीनिकेतनः ॥ २ व रेनेसा वे पास हय अपवर्षं || जा सकता दोनो नव नेि " जो नयाँ