ग.के. क. आर्त सः ॥ शेषो वसुंधरां सूत्रं सा च सर्वं चराचरम् ॥ १९ ॥ यस्याज्ञया सदा पाति जगत्प्राणे जगत्रये । तपति भ्रमणं कृत्वाशैसं• १.
३ A ६७ ॥ छ। स्वेस्वे
भूगोलं स्थाने
सुप्रभाकरः
समुद्राश्च
॥ ३२०
तूर्ण. ' ॥ मीत्यधोऽधुना
दहत्यग्निः संचरते
। तमीशं
मृत्युश्च भज
सर्वजंतुषु
भक्त्या ॥ च ङत्पत्तिः
शक्रः किं शाखिनां
कर्तुमीश्वरः
काले ॥ पुष्पाणि
२२॥ ब्रह्मांडं
च फलानि
च कतिविधमावि
च ॥ २१ ॥ |३| अ० २१
||धृतं तिरोहितम् । विधेयश्च कतिविधा यस्य भूभंगलीलया ॥ २३ ॥ मृत्योर्मुत्युः कालकालो विधातुर्विधिरेख सः ॥ भज तं शरणं
ॐ|तात स ते रक्षां करिष्यति ॥ २७ ॥ अहोष्टाविंशदिंद्राणां पतने यदहर्निशम् ॥ विधातुरेख जगतामष्टोत्तरशताधिकः ॥ २६ ॥ निमे॥४
ॐ||षायस्य
प्रशशंसुश्च पतनं
मुनयो
निर्गुणस्यात्मनः
भगवंतं सभासदः
प्रभोः ॥ । २७एवंभूते
॥ नंदः तिष्ठतीशे
सपुलको शक्रपूजाविडंबनम्
दृष्टः सभायां साश्रुलोचनः
। २६॥ इत्येवमुक्त्वा
। आनंदयुक्ता
श्रीकृष्णो मनुजा विरराम
यदि च पुत्रैः
नारद परा ) छ|
|जिताः॥ २८॥ श्रीकृष्णाज्ञां समाज्ञाय चकार स्वस्तिवाचनम् । क्रमेण वरणं तत्र सर्वेषां च चकार ह ॥ २९॥ पर्वतस्य मुनीं|४ |
शूद्राणां चकार पूजनं मुदा ॥ बुधानां त्राह्मणानां च गवां वर्तेश्च सादरम् ॥ १३० ॥ तत्र पूजासमाप्तौ च क्रतोच मुमहोत्सवे॥४
|झनानाप्रकारखाद्यानां बभूव शब्द उल्वणः ॥ ३१ ॥ जयशब्दः शंखशब्दो हरिशब्दों बभूव ह । ॥ वेदमंगलकांडं च पपाठ मुनिपुंग /छ।
|ऊ|वः ॥ ३२ ॥ बंदिनां प्रवरो डिंडी कंसस्य सचिवः प्रियः । उच्चैः पपाठ पुरतो मंगलं मंगलाष्टकम् ॥ ३३ ॥ कृष्णः शैलांतिकं गत्वाङ्क
ॐभिन्नां मूर्ति विधाय च ॥ वस्तु खादामि शेलोस्मि वरं वृण्वित्युवाच ह ॥ ३४ ॥ उवाच नंदं श्रीकृष्णः पश्य शैलं पितः पुरः ॥ वरं| छु
ॐ|प्रार्थय भद्रं ते भविता चेत्युवाच हृ॥ ३५ ॥ हरेर्दास्यं हरेर्भक्तं वरं वने स् बछवः ॥ द्रव्यं भुक्त्वा वरं दत्त्वा सोंत्र्धानं चकार ह छै।
छ|। ३६ ॥ मुनींद्रान्ब्राह्मणांश्चैव भोजयित्वा च गोपपाः ॥ बंदिभ्यो ब्राह्मणेभ्यश्च मुनिभ्यश्च धनं ददौ ॥ ३७ ॥ मुनिभ्यो ब्राह्मणेभ्यो”
|पि दत्वा नंदो मुदान्वितः ॥ रामकृष्णौ पुरस्कृत्य सगणः स्वालयं ययौ ॥ ३८॥ रौप्यं वस्त्रं सुवर्णं च वरमत्रं मणिं तथा ॥.भक्ष्यं|४|॥ ६७ ॥
१ विभर्ति-३०पा० २ विधेयाथ-३• पा० ।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
