पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|च संतुष्टाः सर्वदेवताः । किं तस्य देवपूजायां यो नियुक्तो द्विजार्चने ॥ ६८ पूजिता ब्राह्मणा येन पूजिताः सर्वदेवताः ॥ देवाय हैं। दत्त्वा नैवेयं द्विजाय न प्रयच्छति ॥६६ ॥ भस्मीभूतं च नेवेवं पूजनं निष्फलं भवेत् । विप्राय देवनैवेद्यदानाद्भुवमनंतकम् ॥६७४ छ|तुष्टो देवो वरं दत्त्वा प्रयाति च स्वमंदिरम् । दत्त्वा देवाय नैवेवं मूढो भुक्ते स्वयं यदि ॥ ६८ ॥ दत्तापहारी देवस्वं भुक्त्वा च नर । । शुकं व्रजेत् ॥ देवदत्तं न भोक्तव्यं नैवेयं च विना हरेः ॥६९॥ प्रशस्तं सर्वदेवेषु विष्णुनैवेद्यभोजनम् । अन्नं विष्ठा जलं मूत्रं यद्विष्णो छ। ||रनिवेदितम् ॥ ६• ! सर्वेषां च क्रममिदं ब्राह्मणानां विशेषतः ॥ न दत्त्वा वस्तु देवाय दत्तं विप्राय चेत्सुधीः ॥ ६१॥भुका विमझ |मुखे देवास्तुष्टाः स्वर्ग प्रयांति च । तस्मात्सर्वप्रयत्नेन विप्राणामर्चनं कुरु ॥ ६२॥ प्रशस्तफलदातृणामिह लोके परत्र च । जपस्त । ऊपश्च पूजा वा यज्ञदानं महोत्सवम् ॥ ६३ ॥ सर्वेषां कर्मणां सारं विप्रतुष्टिश्च दक्षिणा । ब्राह्मणानां शरीरेषु तिष्ठंति सूर्यदेव्रताः ॥|। झ|॥ ६४ ॥ पादेषु सर्वतीर्थानि पुण्यानि पादधूलिषु ॥ पादोदके च विप्राणां तीर्थतोयानि संति च ॥ ६६ ॥ तत्स्पर्शात्सर्वतीर्थेषुlछ |ऊ|स्नानजन्यफलं लभेत् ।। नर्याति भक्षणाद्रोगा भक्तिभावेन बहूब॥ ६६ ॥ सप्तजन्मकृतात्पापान्मुच्यंते नात्र संशयः ॥ पापं पंच छविधं कृत्वा यो विप्रं प्रणमेद्भजे ॥ ६७ ॥ स स्रातः सर्वतीर्थेषु सर्वपापात्प्रमुच्यते । ब्राह्मणस्पर्शमात्रेण मुक्तो भवति पातकी ॥६८॥ilऊ अदर्शनंन्मुच्यते पापादिति वेदे निरूपितम् । अप्राज्ञो वाथ प्राज्ञो वा ब्राह्मणो विष्णुविग्रहः ॥ ६९ ॥ प्रियः प्राणाधिका विष्णोर्येऊ छ|विप्रा हरिसेविनः । द्विजानां हरिभक्तानां प्रभावो दुर्लभः श्रुतौ॥ ७० ॥ येषां पादाब्जरजसा सद्यः पूता वसुंधरा । तेषां च पादचि ङ् उ|हुं यत्तीर्थं तत्परिकीर्तितम्॥ ७१ ॥ तेषां च स्पर्शमात्रेण तीर्थपापं प्रणश्यति ॥ आलिंगनात्सदालापात्तेषामुच्छिष्टभोजनाव अँ छै| ॥ ७२॥ दर्शनात्स्पर्शनाचैव सर्वपापात्ममुच्यते "भ्रमणे सर्वतीर्थानां यत्पुण्यं नानतो भवेत् ॥ ७३ ॥ हरिदासस्य विश्वस्य् तत्पुण्यं दर्शनाद्यभेद ॥ ये विप्रा हरये दत्त्वा नित्यमन्नं च मुंजते ॥ ७८ ॥ उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ॥ न दत्त्वा हरये भक्त्याओं सृजते चेद्भमादपि ॥ ७९ ॥ पुरीषसदृशं वस्तु जलं सूत्रसमं भवेत् ॥ शूद्रवैदरिभक्तश्च नैवेद्यभोजनोत्सुकः॥ ७६ ॥ आमाल्नेछु