पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब.के. क. |ऊनृत्येन गीतेन स्तनास्यश्रोणिदर्शनात् ॥ रूपेण वकदृष्टया च मूत्रं प्राप्य मानवाः ॥ ३e ॥ एतस्मिन्नंतरे शीघ्रमाजगाम हरिः |ऊ|सं० ४ . ॥ ६५॥ ॐ |स्वयम् ॥ गोपालबालके साथं बलेन बलशालिना ॥३५ दृष्ट्वा ते च जनाः सूर्ये संभ्रांता हर्षविह्वलाः ॥ उत्तस्थुराराद्रीताश्च पुलकां ङ् कुछ|कितविग्रहाः ॥ ३६ ॥ क्रीडास्थानासमायांतं शांतं सुंदरविग्रहम् ॥ विनोदमुरलीवेणुगशब्दसमन्वितम्॥ ३७ ॥ सद्रत्नसारभूषा|• - | अ० २१ अभिीषितं कौस्तुभेन च ॥ चंदनागुरुपंकेन चर्चितं श्यामविग्रहम् । ३८ ॥ शरन्मध्याह्नपद्मास्यं पश्यंतं रत्नदर्पणे । चारुचंदनचं |७ आंद्रण कस्तूरीबिंदुना सह ॥ ३९ ॥ शशांकेन यथाकाशं भालमध्यविराजितम् ॥ मालतीमालया श्यामकंठवक्षस्थलोज्ज्वलम् – ऊॐ|वीनं ॥४०नीरदं ॥ बकपंक्त्या यथा ॥ । छंदप्रसूनैर्गुजाभिर्बद्वक्रिमचूडकम् यथाकाशं शारदीयं सुनिर्मलम् ॥ चारुणा ॥ ४२ ॥ पीतवस्त्रेण यथेंद्रधनुषा शोभितं भाति श्यामविग्रहम् विभातं भगणैर्नभः । ४१ ॥ ॥ विभांतं रत्नकुंडलीया विद्युता शश्वन्नछु चङ्क छ|स्मितवक्क्रसुशोभितम् ॥ ४३ ॥ शरत्प्रफुट्टपत्रं च धूमणेः किरणैर्यथा ॥ विप्रक्षत्रियवैश्याश्च मुनयो बछवा मुने॥ १४ प्रणम्य ॐ छवासयामास रत्नसिंहासने शुभे॥ उवास रत्नपीठे स तेषां मध्ये जगत्पतिः ॥ ४९ ॥ यथा बभौ शरच्चंद्रो ज्योतिषामंतरे " च खे ॥ |ञ्श्रुत्वा तमूचुस्ते सर्वे जगतामीश्वरं परम् ॥ १६ ॥ स्वेच्छामयं गुणातीतं ज्योतीरूपं सनातनम् ॥ हृञ्च महोत्सवं शीघ्रमुवाच पितरं । ||हरिः॥ सर्वेषां दुर्लभां नीतिं नीतिशास्त्रविशारदः॥ ४७॥ ॥ श्रीकृष्ण उवाच ॥ ॥ भोभो बटुवराजेंद्र. किं करोमीह सुव्रतञ्च |ऊ|॥ ३८ ॥ आराध्यः कश्च का पूजा किं फलं पूजने भवेत् ॥ फलेन साधनं किं वा कः साध्यः साधनेन च ॥ १९ ॥ देवे रुष्टे भवेङ अकि वा पूजायाः प्रतिबंधके ॥ तुष्टो देवः किं ददाति फलमत्र परत्रकम् ॥ ६० ॥ काचिद्ददात्यत्र फलं परत्रेह न काचन ॥४ |ऊ|काचिच्च नोभयत्रापि चोभयत्रापि काचन ॥ ६१ ॥ अवेदविहिता पूजा सर्वहानिकरंडिका ॥ पूजेयमधुना वा ते किमु वाङ ॐ|पुरुषमात् ॥ ५२ ॥ दृष्टो देवस्त्वया कृस्मिन्पूजेयं चानुसारंणी ॥ साक्षात्खादति देवस्ते साक्षार्तिक वा न खादति ॥ ६५ ॥ ॐ|॥ ९३ ॥ साशङ्क्ते च यो देवः सुप्रशस्तं तदर्चनम् ॥ साक्षात्खादति नैवेवं विप्ररूपी जनार्दनः ॥ ९९ ॥ ब्राह्मणे परितुझे