पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|कचः॥ पराशरश्च मैत्रेयो वैशंपायन एव च ॥ १२ ॥ ब्राह्मणाश्च कतिविधा भिक्षुका बंदिनस्तथा ॥ धूपा वेश्याश्च शूद्राश्व समाज सुर्महोत्सवे॥ १३ ॥ दृष्द्मा मुनींद्रान्नंदश्च त्राह्मणान्भूमिपांस्तथा ॥ स्त्रर्णपीठात्समुत्तस्थौ व्रजाश्चोत्तस्थुरेव च ॥ १४॥ प्रणम्ये वास यामास मुनींद्वान्विप्रभूमिपान् । तेषामनुमतिं प्राप्य तत्रोवास पुनर्मुदा ॥ १४पाकं च यष्टिनिकटे कर्तुमाज्ञां चकार ह ॥ ४ अपाकप्राज्ञे ब्राह्मणानां शतमानीय सादरम् ॥ १६ ॥ तत्र रत्नप्रदीपाश्च जज्वलुः परितस्तथा ॥ अंधीभूतं च धूपेन स्थानं तत्सुरभी डू शैकृतम् ॥ १७ ॥ नानाविधानि पुष्पाणि माल्यानि विविधानि च ॥ नैवेयं च बहुविधमपूर्वं सुमनोहरम् ॥ १८॥ तिललडुकपूर्ण कै| छै|च मंडळानां सहस्रकम् ॥ स्वस्तिकैः परिपूर्णं च यष्टिस्थानं च नारद ॥ १९ ॥ कलशानां सहस्र च पूर्ण शर्करया मुने ॥ यवगोरों छु| धूमचूर्णानां लङ्कैर्मधुरैर्वरैः ॥ २० ॥ धृतपदैर्विप्रकृतैः पूर्णानि कलशानि च ॥ वृक्षपनि रम्याणि चारुर्भाफलानि च – ॐ|॥ २१ ॥ फलानि परिपक्वानि कालदेशोद्भवानि च । क्षीराणां कुंभलक्षाणि दश्नां तावंति नारद ।। २२॥ मधूनां कुंभशतकं सर्पिःकुंभू ॐ। छ|सहस्रकम् ॥ कलशानां त्रिलक्षाणि तत्पूर्णानि निश्चितम् ॥ २३ ॥ घटानां पंचलक्षाणि गुणपूर्णानि निश्चितम् । तिलतैलेन पूर्ण च कलशानां सहस्रकम् ॥ २७ ॥ वृपेंद्राश्च बहुविधा भोगार्हद्रव्यवाहकाः ॥ नानाविधानि पात्राणि सौवर्णराजतानि च ॥२दायै ४|स्वर्णपीठानि च ब्रह्मन्नाजग्मुर्यटिसन्निधिम् ॥ वस्राणि वरणार्हाणि चारूणि भूषणानि च ।। २६ ॥ नानाविधानि वाद्यानि चारूणिर्छ छ|मधुराणि च ॥ वादकाः स्वरयंत्राणि वादयामासुरुत्सवे ॥ २७ ॥ छागलानां सहस्राणि महिषाणां शतानि च ॥ मेषकाणां चॐ ॐ|लक्षाणि ह्यानयामास तत्र वै ॥२८॥ शतान्येव गण्डकानामाजग्मुर्यष्टिसंनिधिम् । प्रेक्षितानि च सर्वाणि रक्षितानि च रक्षकैः ॥२९॥“ छुबालकानां बालिकानां वृक्षाणां वृक्षयोषिताम् । यूनां च युवतीनां च संख्यां कर्तुं च कः क्षमः॥३२॥ गायकानां च सीमितं नर्तकान|3 |ञ्च नर्तनम् ।। श्रुत्वा दृष्ट्वा जनाः सर्वे मुमुहुः सुमहोत्सवे ॥ ३१ ॥ रंभोर्वशी मेनका च घृताची मोहिनी रतिः । प्रभावती भानुमती|४ ॐविप्रचित्तिस्तिलोत्तमा ॥ २२॥ चंद्रप्रभा सुप्रभा च रत्नमाला मदालसा । रेणुका रमणी ब्रह्मन्नेता आजग्मुरुत्सवे ॥ ३३॥ तासांछ |