पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॐ म् ॥ तं वारं भ्रामयित्वा च योजयामास मध्यया ॥ ३० ॥ एवं कृत्वा तु निष्पंदो यो दत्तो हरिणा पुरा ॥ जजाप परमं मंत्रं तस्यै झ| ऊ व च दशाक्षरम् ॥ ३१ ॥ मुहूर्त च जपं कृत्वा ध्यायंध्यायं पदांबुजम् ॥ ददर्श हदयांभोजे सर्वतेजोमये मुने ॥ ३२ ॥ तत्तेजसोंतरे रूपमतीव सुमनोहरम् । द्विभुजं मुरलीहस्तं भूषितं पीतवाससा ॥ ३३ ॥ श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुंडलम् । ईषदास्यप्रस कुन्नास्यं भक्तानुग्रहकातरम् ॥ ३४ ॥ यष्टुं ब्रह्मरंधं च हृदि तद्वहिरेव च ॥ दृश्वा च परमाश्चर्यं तुष्टाव परमेश्वरम् ॥ ३९ ॥ सूत्स्तोत्रं सँ च पुरा दत्तं हरिणेकार्णवे मुने । तमीशं तेन विधिना भक्तिनम्रात्मकंधरः ॥ ३६ ॥ ॥ ब्रह्मोवाच ॥ ॥ सर्वस्वरूपं सर्वेशं सर्वकारण । । कारणम् । सर्वानिर्वचनीयं ते नमामि शिवरूपिणम् ॥ ३७ ॥ नवीनजलदाकारं श्यामसुंदरविग्रहम् ॥ स्थितं जंतुषु सर्वेषुlछ। |निर्लितं साक्षिरूपिणम् ॥ ३८ ॥ स्वात्मारामं पूर्णकामं जगद्वयापिजगत्परम् ॥ सर्वस्वरूपं सर्वेषां बीजरूपं सना – आंतनम् ॥ ३९ ॥ सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् ॥ सर्वाराध्यं सर्वगुरु सर्वमंगलकारणम् ॥ ४० ॥ सर्वमंत्रस्वरूपं|ङ्क ऊच सर्वसंपत्करं वरम् ॥ शक्तियुक्तमयुक्तं च स्तौमि स्वेच्छामयं विभुम् ॥ ४१ ॥ शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम् ॥झे। ॐसंसारसागरे घोरे शक्तिनौकासमन्वितम् ॥ ४२ ॥ कृपाठं कर्णधारं च नमामि भक्तवत्सलम् ॥ आत्मस्वरूपमेकांतं लितं | ॐनिर्लप्तमेव च ॥ ४३ ॥ सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम् ॥ सवेंद्रियादिदेवं तामिंद्रियालयमेव च ॥ ४४॥ सवेंद्वियस्व = रूपं च विराड्रूपं नमाम्यहम् ॥ वेदं च वेदजनकं सर्ववेदांगरूपिणम् ॥ ४६॥ सर्वमंत्रस्वरूपं च नमामि परमेश्वरम् । सारात्सारतरं| झुलूव्यमपूर्वमनिरूपिणम् ॥ ४६॥ स्वतंत्रमस्वतंत्रं च यशोदानंदनं भजे ॥ संतं सर्वशरीरेषु तमदृष्टमनूहकम् ॥ ४७ ॥ ध्यानासाध्यं छु। ॐविद्यमानं योगींद्राणां गुरुं भजे ॥ रासमंडलमध्यस्थं रासोल्लाससमुत्सुकम् ॥ ४८॥गोपीभिः सेव्यमानं च ते धरेशं नमाम्यहम् । । ॐ असतां सदैव संतं तमसंतमसतामपि ॥ ६९ ॥ योगीशं योगसाध्यं च नमामि शिवसेवितम् ।। मंत्रबीजं मंत्रराजं मंत्रदं फलदं फलम् ॥|आ। ॐ|॥ ६० ॥ मंत्रसिद्धिस्वरूपं तं नमामि च परात्परम् । सुखं दुःखं च सुखदं दुखदं पुण्यमेव च ।४१। पुण्यप्रदं च शुभदं शुभबीजं चै।