पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॐ|सुनींदा मनवः स्मृताः ॥ १७९ ॥ मानवाध तथा दैत्या यक्षराक्षसकिंनराः ॥ येथे चराचराधैव सर्वे तव वधूतयः ।। १७६ ॥४ ॐ आविर्भावतिरोभावः सर्वेषां च तवेच्छया ।। अभयं देहि गोविंद वह्निसंहरणं कुरु ॥ १७७ ॥ वयं त्वां शरणं यामो रक्ष नः शरणा|चें झं गतान् ॥ इत्येवमुक्त्वा ते सर्वे तस्थुर्यात्वा पदांबुजम् ॥ १७८ ॥ दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ दूरीभूते च दावान|ऊ। ननृतुस्ते सुदान्विताः ॥ १७९ ॥ सर्वापः प्रणश्यंति हरिस्मरणमात्रतः ॥ इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥ १८०॥ शावहितो न भवेत्तस्य भयं जन्मनि जन्मनि ॥ शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे ॥ १८१ ॥ स्तोत्रमेतत्प ॐ| नात्र संशयः ॥ शत्रुसैन्यं ज्ञेयं याति सर्वत्र वुिजयी भवेत् ॥ इह लोके हरेर्भक्तिमंते दास्यं लभेद्ध्रुवम् ॥ १८२ ॥ श्रीनारायण यंग झ|उवाच ।। दावाग्निमोक्षणं कृत्वा तैः सार्दू शृणु नारद ॥ जगाम श्रीहरिर्गेहं कुबेरभवनोपमम् ॥ १८३ ॥ ब्राह्मणेभ्यो धनं नंदः ॐ। । परिपूर्णं ददौ मुदा ॥ भोजनं कारयामास ज्ञातिवर्गाश्च बांधवान् ॥ १८४ ॥ नानाविधं मंगलं च हरेर्नामानुकीर्तनम् । वेदांश्च पाठसँ आयामास विप्रद्वारा मुदान्वितः ॥ १८६॥ एवं मुमुदिरे सर्वे तृदारण्ये गृहेगृहे ॥ श्रीकृष्णचरणांभोजध्यानैकतानमानसाः ॥ १८६ ॥४ छै। इत्येवं कथितं सर्वं हरेधरितमंगलम् ॥ कलिकिल्बिषकाष्ठानां दहने दहनोपमम् ।।१८७। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मसँ ॐ |साईं खंडे नारायणनारदसंवादे बलेन सह माधवः ॥ कालोयदमूनदावाग्निमोक्षणंनामैकोनविंशोऽध्यायः भुक्त्वा पीत्वानुलिप्तश्च धंदारण्यं जगाम ह ॥ १॥ ॥ क्रीडां १९॥ चकार ॥ श्रीनारायण भगवान्कौतुकेन उवाच ॥च तैःसहे ॥ एकदा । क्रीडानिलैं बालकैः आमग्नचित्तानां दूरं तद्भोकुलं ययौ ॥ २, तस्य प्रभावं विज्ञानं विद्युत् जगतां पतिः ॥ चकार निभृतं गाश्च वत्सांध बालूकानपिञ्छं |॥ ३ ॥ विज्ञाय तदभिप्रायं सर्वज्ञः सर्वकारकः । पुनश्चकर तत्सर्वं योगींद्र योगमायया ॥ ४ ॥ जगाम श्रीहरिर्गेहं कालयित्वा च|| गोकुलम् ॥ बलेन बालकैः सार्ध क्रीडाकौतुकमानसः ॥ ६ ॥ एवं चकार भगवान्वर्षमेकं च प्रत्यहम् ॥ यमुनागमनं गोभिर्बलेनछु सह बालकैः ॥ ६ ॥ ब्रह्मा प्रभावं विज्ञाय लजानम्रात्मकंधरः ॥ आजगाम हरेः स्थानं भांडीरवटमूलके ॥ ७ ॥ ददर्श कृष्णं तत्रैव सँ