पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जे. के. क. योगिनामपि ॥ दिशां नास्ति समाहारः स्दृश्यो नाकाश एव च ॥ १५९ ॥ अपि सर्वेश्वरो बाध्य इत्यूचुः श्रुतयः स्फुटम् ॥ |- १

  • १२ नात्मा दृश्यो नास्रलक्ष्यो न वध्यो न हि दृश्पकः ॥ १६६ ॥ नाभिग्रस्तो न हिंस्यापीदमाध्यात्मिका विदुः ॥ विग्रहस्यैव

च ॥ १६७ ॥ ज्योतिःस्वरूपस्य विभोर्नायंतमध्यमात्मनः ॥ जलधृते च ब्रह्मांडे जलशायी छ अ• १९ यन्नाभिपद्मजो ब्रह्मा तस्येशस्य ह्नदे विपत् । मशकत्क्षमो अस्त्रं ब्रह्मांडमखिलं पितः १५९ ॥ आन तथापि तदीशं तं ग्रस्तं सर्पः क्षमो भवेत् ॥ इत्येवं कथितं सर्वमाध्यात्मिकमनुत्तमम् १६० ॥ निगूढं योगिनां सारं छे |संशयच्छेदकारणम् ॥ बलदेववचः श्रुत्वा गर्गवाक्यमनुस्मरन् ॥ १६१ ॥ तत्याज शोकं नंदश्च ब्रजश्व ब्रजयोषितः । प्रबोधं मेनिरे सर्वे न यशोदा न राधिका ॥ १६२ बंधविच्छेदविषये प्रबोधे न स्थितं मन्ः । एतस्मिन्नंतरे कृष्णमुत्पन्नतं छु ६३ ॥ ग्धमलुप्तचंदनांजनम् । सर्वाभरणसंयुक्तं ज्वलंतं ब्रह्मतेजसा ॥ १६६ मयूरपिच्छचूडं च वंशीवदनमच्युतम् । यशोदा बालकं कृत्वा वक्षसि सस्मिता : १६६ चुचुंब वांभोजं प्रसन्नवदनेक्षणे ॥ क्रोडे चकार नंदश्च बलश्च रोहिणी मुदा छु ॥ १६७ ॥ निमेषरहिताः सर्वे ददृशुः श्रीमुखं हरेः ॥ प्रेमांधा बालकाः सर्वे चक्रुरालिंगनं हरेः ॥ १६८॥ पपुश्चक्षुश्चकgऊ| मुखचंदं च गोपिकाः । एतस्मिन्नंतरे तत्र सहसा काननांतरम् । ॥ १६९ ॥ तैः सर्वैः सह गोकुलम् ॥४ दृझ शैलप्रमाणमिं परितः काननांतरे ॥ १७० ॥ प्रणाशं मेनिरे सर्वे भयमापुश्च संकटे ॥ श्रीकृष्णं तुष्टुवुः सर्वे संपुटांजलयोज्छु आवजाः ॥ बाळा गोप्यश्च संत्रस्ता भक्तिनम्रात्मकंधराः १७१ ॥ ॥ बाला ऊचुः॥ यथा संरक्षितं ब्रह्मन्सर्वापत्स्वेव नः कुलम्॥|४| ॥ १७२॥ तथा रक्षां कुरु पुनर्दैवानेर्मधुसूदन । त्वमिष्टदेवतास्माकं त्वमेव कुलदेवता ॥ १७३ ॥ स्रष्टा पाता च संहर्ता जगतां च छ|॥ ६३ ॥ |-जगत्पते ॥ वह्निर्वा वरुणो वापि चंद्रो वा सूर्य एव च ॥ १७g यमः कुबेरः पवन ईशानाद्याश्च देवताः ॥ जर्मेशशेषधर्मद्र