पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|त्रेण कपो भवति निश्चितम् ॥ इतिहासश्च कथितो यः श्रुतो धमेवऋतः॥ १३९ ॥ सरहस्य शातसुख प्रकृत शृणु मग० ॥ वश७४ । ॐय सुचिरं बाला नोत्तस्थ तज्जलाद्धरिः ॥ १३६ ॥ चकुर्विषादं मोहाच्च रुरुदुर्यमुनातटे । स्ववक्षोघातनं चक्रुः केचिद्वालः शुचा |ऊ। |कुलाः ॥ १३७ ॥ केचिन्निपत्य भूमौ च सू प्रापुर्हरिं विना ॥ हृदं प्रवेष्टुं केचिच विरहेण समन्विताः ॥१३८॥ केचिद्भोपालबालब बछ अचक्रुश्च तन्निवारणम् ॥ कृत्वा विलापं केचिच्च प्राणांस्त्यक्तुं समुद्यताः ॥ १३९ ॥ तेषां केचिज्ज्ञानवतो रक्षां चक्रुः प्रयत्नतः ।। ॐ|केचिदूचुश्च हाहेति कृष्णकृष्णेति केचन॥ १४० ॥ केचिदतुं प्रवृत्तं च प्रययुर्नदसन्निधिम् । केचित्समीलितास्तत्र शोकमोहभयाङ्क छ|तुराः ॥ १४१ ॥ इत्यूचुः किं करिष्यामः कुतोऽस्माकं गतो हरिः॥ हे नंदसून हे कृष्ण प्राणेभ्योऽप्यधिकप्रिय ॥ १४२ ॥ हे वेधो|छै। दर्शनं देहीत्यूचुः प्राणाः प्रयांति हि । एतस्मिन्नंतरे केचिद्वालका नंदसन्निधिम् ॥ १४३ ॥ संप्रापुरतिलोलाश्च रुदंतः शोकविह्वलाः ॥| अप्रवृत्तिमूचुस्तं शीनें यशोदां मूलतो बलम् ॥ १४४ ॥ गोपान्गोपालिकावेव रक्तपंकजलोचनाः ॥ श्रुत्वा वार्ता च ते सर्वे शी|चें जग्मुः शुचान्विताः ॥ १६६॥ कलिंदनंदिनीतीरं रुरुदुर्बालकैर्युताः ॥ गत्वा समीलिताः सर्वे रुरुदु शोकमूच्छिताः ॥१४६ ॥ ४ अहृदं विशन्तीमंत्रां तां केचिच्चक्रुर्निवारणम् ॥ गोपा गोपालिकधैव जघ्रगानि शोकतः ॥ १७ केचिद्विललपुस्तत्र सूच् प्रापुध|ऊ| ऊकेचन ॥ हृदं विशंतीं तां राधां वारयामास काचन ॥ १४८ ॥ मृच्छ च प्राप सा शोकान्मृतेव च सरित्तटे. ॥ विलप्याउँ छ|तिभृशं नंदो सूच्छं प्राप पुनः पुनः ॥ १६९ ॥ भूयोपि रोदनं कृत्वा भूयो मुच्छमवाप ह। ॥ विलपंतं भृशं नंदं यशोदां । कुशोककर्शिताम् “ गोपिकाश्चैव राधिकामतिमूर्छिछताम् ॥ रुदतो बालकान्सर्वान्बालिकाश्च शुचान्विताः ॥॥४॥ ॥ १६०॥ गोपाथ ॥ |सर्वाश्च बोधयामास बलश्च ज्ञानिनां वरः ॥ १९१ ॥ ॥ श्रीवलदेव उवाच ॥ ॥ गोपा गोपालिका बालाः सर्वे शृणुत । ॐ|मद्वचः ॥ १६२ ॥ हे नंद ज्ञानिनां श्रेष्ठ गर्गवाक्स्वृतिं कुरु ॥ जगद्विभर्तुः शेषस्य संहर्तुः शंकरस्य च ॥ १९३ ॥ विधातुः संविच्छु ॐधातुश्च भुवि कस्मात्पराजयः । परमाणुः परो व्यूहः स्थूलात्स्थूलः परात्परः ॥ १९७ ॥ विद्यमानोप्यविदृश्यः सयोगोॐ