पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब.व. छ. ॐयो न चकारात्यहंकृतः ॥ ११७ ॥ नागपूजोपकरणं बलाद्रक्षितुमुद्यतः॥ चकुर्निवारणं नागा नीतिमूचुर्मदोद्धतम् ॥ ११५ ॥ न| व• ४ पू. । ६० ॥ ॥अशक्ता वारणे ते चेत्याविर्भूतः खगेश्वरः ॥ दृष्ट्वा खगेश्वरं नागाः कालीयप्राणरक्षया ॥ ११६ ॥ प्राणशक्त्या च युयुधुर्यावत्सूयदयं ॐ आमुने ॥ पक्षद्वतेजसा सर्वे समुद्विग्नाः पलायिताः ॥ ११७ ॥ अनन्तं शरणं जग्मुः सर्वेषामभयप्रदम् ॥ पलायनपरान्ह्या नागांश्च १' झ|अ० १९ आकरुणानिधिः॥ ११८॥ तत्र तस्थौ च नृिशंकः कूलीयस्तं ददर्श ह ॥ स्मृत्वा हरिपदांभोजं कालीयो युयुधे मुने ॥ ११९ ॥झे की | मुहूतं च तयोर्युद्धं बभूवातीव दारुणम् । पराजितश्च नागेंद्रस्तेजसा गरुडस्य च ॥ १२० ॥ भिया पलायनं कृत्वा जगाम यमुना |ह्नदम् । न ते सौभारिशापेन खरेद्रो गन्तुमीश्वरः । तत्र तस्थौ भिया नागो जग्मुः पश्चाच्च तद्रणाः ॥१२१॥ ॥ नारद उवाच ॥ ॥ छु। |कथं तु सौभरेः शापो बभूव गरुडाय वै ॥ कथं न शक्तो गन्तुन्तं दमीश्वरवाहनः॥ १२२ ॥ ॥ श्रीनारायण उवाच ॥ ॥ दिव्यं छु। डुवर्षसहस्त्रं च वर्षाणां तत्र सौभरिः ॥ १२३ ॥ तपस्तप्ता महासिद्धो ध्य कृष्णपदांबुजम् ॥ स्मीपे ध्यायमानस्य कूले च यूसुन्छु ॐजले ॥ १२६ ॥ गणेन साधु निःशंकः करोति भ्रमणं मुद्रा । पुच्छमुत्फाल्य बहुधा.परितः परमेच्छया ॥ १२९॥ मुनिं प्रदक्षिणी छु। आकृत्य यात्यायाति मुदान्वितः ॥ सकुलं सुमहात्मानं दर्शदर्श खगाधिपः ॥ १२६ ॥ जग्राह चंचुना मीनं मुनींद्रस्य समीपतः।/। गच्छन्तं तं मीनसुखं ददर्श कोपचक्षुषा ।। १२७ ॥ प्रकुपितो मुने€या मीनस्तोये पपात ह ॥ तमुवाच मुनींद्रश्च पुनरादातुमुद्यकी तम् । । मीनश्च गरुडत्रासात्तस्थौ मुनिसमीपतः ॥ १२८॥ ॥ सौभरिरुवाच ॥ ॥ गच्छ दूरं गच्छ दूरं खगेंद्र मत्समीपतः ॥२९॥ ॐ छ| |शक्तश्च योग्यता वाहकान मत्पुरस्ते ॥ करोमि ग्रहीतुं भस्मसातृणं जीवमुल्बृणम् त्वां । च श्रीकृष्णवाहनं भूभंगलीलया ज्ञात्वा ॥ १३१ चात्मानं ॥ वाहने बहु मन्यसे च त्वमीशस्य ॥१३०॥ न वयं त्वद्विधान्कोटिशः तव किंकराः कृष्णः । अद्य स्रष्टुं प्रसँ छे ॐ|थति पदं यद्यागच्छसि मे हृदम् ॥ १३२॥ मदीयशापात्तूण च भस्मसाद्भविता ध्रुवम् ॥ मुनींद्रस्य वचः श्रुत्वा प्रचचाल खगेछ॥ ६१ ॥ Xश्वरः ॥ १३३ ॥ स्मारंस्मारं कृष्णपादं तं प्रणम्यः जगाम ह ॥ अद्यप्रति विनेंद्र पतगेंद्रस्य संततम् ॥ १३६ ह्रदस्य धृतिमाले