पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|^|डझा तं तिं नागा रुरुहूः प्रेमविह्वलाः ॥ १६ ॥ केचित्पलायिता भीताः केचित्प्रविविशुर्बिलम् ॥ मरणाभिमुखं कांतुं दृशं |अ ॐ|सा सुरसा सती ॥१९॥ नागिनीभिः सह प्रेम्णा रुरोद पुरतो हरेः ॥ पुटांजलियुता तूर्णं प्रणम्य श्रीहरिं भिया ॥ धृत्वा पादारविंद | G|च तमुवाच भियाकुला ॥ १६ ॥ ॥ सुरसोवाच ॥ ॥ हे जगत्कांत कांतं मे देहि मानं च मानद । पतिः प्राणाधिकः खी|| ॐ|णां नास्ति बंधुश्च तत्परः ॥ १७ ॥ सकलभुवननाथ प्राणनाथं मदीयं न कुरु वधमनंतप्रेमसिंधो सुवंधो ॥ अखिलभुवनबंधो छु। ॐ|राधिकाप्रेमसिंधो पतिमिह कुरु दानं मे विधातुर्विधातः ॥ १८॥ त्रिनयनविधिशेषाः षण्मुखधास्यसंधेः स्तवनविषयजाड्यात्स्तो छु ॐ|तुमीशा न वाणी । न खलु निखिलवेदः स्तोतुमन्येपि देवाः स्तवनविषयशक्ताः संति संतस्तवैव ॥ १९ ॥ कुमतिरहमधिज्ञा यो छु |षितां काधमा वा के भुवनगतिरीशश्चक्षुषो गोचरापि । विधिहरिहरक्षेपैः स्तूयमानश्च यस्त्वमतनुमनुजमीशं स्तोतुमिच्छामि ते त्वाङ ॐ|म् ॥ २० ॥ स्तवनविषयभीता पार्वती यस्य पद्मा श्रुतिगणजनयित्री सतुमीशा न ये त्वाम् ॥ कलिकलुषनिमग्ना वेदवेदांगशास्त्र|झु छ|श्रवणविषयमूढा स्तोतुमिच्छामि किं त्वाम् ॥ २१ ॥शयानो रत्नपर्यंके रत्नभूषणभूषितः॥ रत्नभूषणभूपांगी राधावक्षसि संस्थितः|ऊ| छ|॥ २२ ॥ चंदनोक्षितसर्वागः स्मेराननसरोरुहः । प्रोद्यत्प्रेमरसांभोधौ निमग्नः सततं सुखात् ॥ २३ ॥ मट्टिकामालतीमालाजालैःचें छ|शोभितशेखरः । पारिजातप्रसूनानां गंधामोदितमानसः ॥ २६ ॥ पुंस्कोकिलकलध्वानैर्जुमरवनिसंयुतैः । कुसुमेषुविकारेण पूलङ्क ॐकांकितविग्रहः ॥ २९ ॥ प्रियाप्रदत्ततांबूलं भुक्तवान्यः सदा मुदा ॥ वेदा अशक्ता यं स्तोतुं जडीभूता विचक्षणाः ॥ २६ ॥ तमनिर्वच नीयं च किं स्तौमि नागवडभा ॥ वंदेहं त्वत्पदांभोजं व्रतैशशेषसेवितम् ॥ २७॥ लक्ष्मीसरस्वतीदुर्गाजाह्नवीवेदमातृभिः ॥ सेवितंडु |सिद्धसंघेष्ठ मुनींद्रेर्मनुभिः सदा ॥२८॥ निष्कारणायाखिलकारणाय सर्वेश्वरायापि परात्पराय ॥ स्वयंप्रकाशाय पराबराय परावराश्च ॐ|णामधिपाय ते नमः ॥ २९॥ हे कृष्ण हे कृष्ण सुरासुरेश ब्रजेश शेषेश प्रजापतीश ॥ मुनीश मन्वीश चराचरेश सिीश सिदेश ॐ|गणेश पाहि ॥ ३० ॥ धर्मेश धर्माश शुभाशुभैश देश वेदेष्वनिरूपितश्च ॥ सर्वेश सर्वात्मक सर्वबंधो जीवीश जीवेश्वर पाहि ।