पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐच विष्णुमायया ॥ प्रस्थापयामास झन्ब्राह्मणानां स्वयं विभुः ॥ ६३ ॥ विप्राश्च भार्या उद्दिश्य परमोद्विग्नमानसाः॥ अन्वेषणं छ| ॐ |प्रकुर्वतो ददृशुः पथि कामिनीः ॥ ६६ ॥ दृष्ट्वोचुब्रह्मणाः सर्वे तास्ते च विनयान्विताः ॥ पुलकांकितसर्वागाः प्रसन्नवदनेक्षणाः uछ |॥ ६९ ॥ ॥ ब्राह्मणा ऊचुः ॥ ॥ अहोतिधन्या यूयं च दृष्टो युष्माभिरीश्वरः । अस्माकं जीवनं व्यर्थ वेदपाठोऽप्यनङ अर्थकः ॥ ६६ ॥ वेदे पुराणे सर्वत्र विद्वद्भिः परिकीर्तिताः ॥ । हरेर्विभूतयः सर्वाः सर्वेषां जनको हरिः ॥ ६७ ॥ तपो जपो व्रतं ज्ञानं वेदा । |ध्ययनमर्चनम् ॥ तीर्थस्नानमनशनं सर्वेषां फलदो हरिः ॥ ६८॥ श्रीकृष्णः सेवितो येन किं तस्य तपसां फलैः ॥ प्राप्तः कल्पतरु । ज्येन किं तस्यान्येन शाखिना ॥ ६९॥ श्रीकृष्णो हृदये यस्य तस्य किं कर्मभिः कृतैः ॥ किं वा न सागरस्यैव पौरुषं रूपलंघने ॥|४| अl॥ ७० ॥ इत्येवमुक्त्वा विप्राश्च गृहीत्वा कामिनीवराः ॥ आजग्मुः स्वगृहं हृष्टास्ताभिः सार्ध च रेमिरे ॥ ७१ ॥ तासां ततोधिकं प्रेम ॐॐ||क्रीडासु स्वालये तृणं सर्वकर्मसु पूर्णब्रह्म । सनातनः दाक्षिण्यं मायया ॥ ७३ ॥ शक्त्या इत्येवं ब्राह्मणानामतार्कत्र कथितं सर्वं हरेर्माहात्म्यमुत्तमम् ॥ ७२॥ अथ । नारायणः पुरा श्रुतं सोषं धर्मवत्किं बलेन शिशुभिः भूयः श्रोतुमिच्छसि सह ॥ जगाम ।।डू ङ्क धृ|॥ ७४ ॥ ॥ नारद उवाच ॥ ॥ ऋषींद्र केन पुण्येन बभूव विप्रयोषिताम् ॥ मुनींद्योगसिदानां दुर्लभा गतिरीश्वरी ॥|ङ्क ॐ| ॥ ७९ ॥ इमाः का वा पुण्यवत्यः पुरा तस्थुर्महीतलम् ॥ आजग्मुः केन दोषेण वद संदेहभञ्जनम् ॥७६॥ श्रीनारायण उवाच ॥ || ॐ अ|सप्तर्षीणां रमण्यश्च रूपेणाप्रतिमाः पराः ।गुणवत्यः सुशीलाश्च धर्मिष्ठाश्च पतिव्रताः॥ ७७॥ नवीनयौवनाः सर्वाः पीनश्रोणि४ उपयोधराः॥ दिव्यवस्त्रपरीधाना रत्नालंकारभूषिताः॥ ७८ ॥ तप्तकांचनवर्णाभाः स्मेराननसरोरुहः ॥ मुनीनां मोहितुं शक्ताङ छु। मानसं वक्रचक्षुषा ॥ ७९ ॥ दृझा तासां स्तनश्रोणिमुखानि संदराणि च ॥ अनलश्चकमे ताश्च मदनानलपीडितः ॥ ८० ॥ ४ ॐ|अनिस्थानस्थितानां च शिखया मुरतोन्मुखः ॥ स्पृष्टा चांगानि तासां च बभूव हतचेतनः ॥ ८१॥ पतिव्रता न जानंति पति सँ ॐ|पादाब्जमानसाः ॥ अभिरंगानि तासां च दर्शदर्श सुमोह च ॥ ८२॥ वर्तेश्च मानसं ज्ञात्वा भृगवानंगिरा मुनिः ॥ शशाप ते चेत्यु|छ।