पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ज.वै. क. |ञ्चतनः ॥ ४२ ॥ अहोष्याकारहीनस्त्वं सर्वविग्रहवानपि ॥ सवेंड्रियाणां विषयं जानासि नेंद्रियी भवान् ॥ १३ ॥ सरस्वती जडीभूता |ऊ| सं० १ : ॐयत्स्तोत्रे यन्निरूपणे । जडीभूतो महेशश्च शेषो धम विधिः स्वयम् ॥ ४४ ॥ पार्वती कमला राधा सावित्री वेदमूरपि ॥ वेदश्च जड |.. " ५६ ॥ |४|तां याति के वा शक्ता विपश्चितः॥ ४६॥ वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर । प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ||ॐ |अ• १८ ॥ ४६ ॥ इति पेतुश्च ता विप्रपत्न्यस्तचरणांबुजे ॥ अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥ ४७ ।। विप्रपत्नीकृतं स्तोत्रं पूजाकाले छु। ऊच यः पठेत् । स गतिं विप्रपत्नीनां लभते नात्र संशयः ॥४८॥ ॥ नारायण उवाच ॥ ॥ । ताः पदांभोजपतिता दृष्द्म श्रीमधुसूदनः ।। ऊ|वरं वृणुत कल्याणं भविता चेत्युवाच ह॥ ६९ ॥ श्रीकृष्णस्य वचः श्रुत्वा विप्रपन्यो मुदान्विताः । तमूचुर्वचनं भक्त्या भक्तिनम्रा । |त्मकंधराः ॥ ६०॥ ॥ द्विजपल्य उचुः । वरं कृष्ण न गृद्धीमो नः स्पृहा वत्पदांबुजे ॥ देहि स्वं दास्यमस्मभ्यं दृढां भक्तिं सुदुर्लङ्क ॐ|भाम् ॥ ९१ ॥ पश्यामोऽनुक्षणं वक्रसरोजं तव केशव ।। अनुग्रहे कुरु विभो न यास्यामो गृहं पुनः ।। ६२ ॥ द्विजपत्नीवचः श्रुत्वा दें। छ|श्रीकृष्णः करुणानिधिः ॥ ओमित्युक्त्वा त्रिलोकेशस्तस्थौ बालकसंसदि ॥५३प्रदत्तं विप्रपत्नीभिर्मिष्टमन्नं सुधोपमम् ॥ बालका छै। |न्भोजयित्वा तु स्वयं च बुभुजे विभुः ॥ ६४ ॥ एतस्मिन्नंतरे तत्र शातकुंभं रथं परम् ॥ ददृशुर्विप्रपत्न्यध पतंतं गगनाहो॥६६॥ ऊरत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् । रत्नस्तंभैर्निबद्धे च सद्रत्नकलशोज्वलम् ॥१९६॥ वे वह्निशुद्धांशुकान्वितम् ॥झु. झपारिजातप्रसूनानां मालाजालैर्विराजितम्॥८७शतचक्रसमायुक्तं मनोयायि मनोहरम्॥ वेष्टितं पार्षदेर्दिव्यैर्वनमालाविभूषितैः६८॥४ |पीतवस्त्रपरीधानै रत्नालंकारभूषितेः । नवयौवनसंपन्नेः श्यामलैः सुमनोहरेः ॥ ९९ ॥ द्विभुजेर्मुरलीहस्तैर्गोपवेषधरैर्धरेः । शिखिपिञ्छु छुच्छणुजमालाबद्धवक्रिमकूडकैः ॥ ६० ॥ अवरुह्य रथातुणं ते प्रणम्य हरेः पदम् ॥ रथमारोहणं कर्तुमूचुब्रह्मणकामिनीः ॥ ६१॥ || कुविप्रभार्या हरिं नत्वा जग्मुगलोकमीप्सितम् ॥ बभूवुगोपिकाः सद्यस्त्यक्त्वा मानुषविग्रहान् ॥ ६२ ॥ हरिश्छायां विनिर्माय तासां ॐ| ॥ ५६ ॥ झ| १ रयस्यारोहणम् -३० मी० ॥