पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. ३. ४. झरासे च वासो यस्याश्च तेन सा रासवासिनी ॥ २२९ ॥ सर्वासां रसिकानां च देवीनामीश्वरी परा ॥प्रवदंति पुरा संत|चै| सं० ४ . |स्तेन तां रसिकेश्वरीम् ॥ २२६ ॥ प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः ॥ कृष्णप्राणाधिका साच कृष्णेन /। ॐ अ० १७ ५ ५४ "|ङ|परिकीर्तिता ॥२२६॥ कृष्णस्यातिप्रिया कृता कृष्णो वास्याः प्रियः सदा ॥ सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥ २२७ ॥| १ |कृष्णरूपं सन्निधातुं या शक्ता . चावलीलया ॥ सर्वाशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥ २२८ ॥ वामांगाडैन/* |कृष्णस्य या संभूता परा सती॥ कृष्णवामांगसंभूता तेन कृष्णेन कीर्तिता ॥ २२९ ॥ परमानंदराशिश्च स्वयं मूर्तिमती सती॥४ कुछतिभिः कीर्तिता तेन परमानंदरूपिणी ॥ २३० ॥ कृपिर्मोक्षार्थवचनो न एत्रोक्तृवाचकः । आकारो दातृवचनस्तेन कृष्णा छुप्रकीर्तिता ॥ २३१ ॥ अस्ति श्रृंदावनं यस्यास्तेन धंदावनी स्मृता। वृंदावनस्याधिदेवी तेन वाथ प्रकीर्तिता ॥ २३२ ॥ संघः सखीझ छ|नां वृदः स्यादकारोष्यतिवाचकः । सखिवृदोस्ति यस्याध सा धंदा परिकीर्तिता ॥ २३३ ॥ वृंदावने विनोश्च सोस्या ह्यस्त् िचञ्च ॐ|तत्र वै॥ वेदा वदंति तां तेन वृन्दावनविनोदिनीम् । २३४ ॥ नखचंद्रावलीवचंद्रोस्ति यत्र संततम् । तेन चंद्रावली सा च कृष्णेनॐ छ|परिकीर्तिता॥ २३४ ॥ कांतिरस्ति चंद्रतुल्या सदा यस्या दिवानिशम् । सा चंद्रकांता हर्षेण हरिणा परिकीर्तिता ॥ २३६ ॥|ऊ| छशचंद्रप्रभा यस्य्ननेति दिग्निशम्। मुनिना कीर्तिता तेन शरचंद्रप्रभानना ॥ २३७ ॥ इदं षोडशनामोक्तमर्थव्याख्यानमै सँ ऊंयुतम् ॥ नारायणेन यद्दत्तं ब्रह्मणे नाभिपंकजे ॥ २३८ ॥ ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे । धर्मेण कृपया दत्तं मह्यछ च्छेमादित्यपर्वणि॥ २३९ ॥ पुष्करे च महातीर्थं पुण्याहे देवसंसदि ॥ राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥ २४० ॥ इदं स्तोत्रं|४ झ|महापुण्यं तुभ्यं दत्तं मया मुने। निंदकायावैष्णवाय न दातव्यं महामुने ॥ २४१ ॥ यावजीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ॥ | छ राधामाधवयोः पादपद्म भक्तिर्भवेदिह॥ २४२ ॥ अंते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् । अणिमादिकसिदिं च संप्राप्य ||॥ ५४ ॥ ||नित्यविग्रहम् ॥ २४३ ॥ व्रतदानोपवासेश्च सर्वैर्नियमपूर्वकैः ॥ चतुर्णा चैव नेदानां पाठेः सर्वार्थसंयुतैः ॥ २७९ ॥ सर्वेषां यज्ञॐ