पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ पुंगव ॥ अथान्यं चेतिहासं च शृणुष्व वत्स पुण्यदम् ॥ २०६ ॥ येन श्रृंदावनं नाम निबोध कथयामि ते ॥ कन्ये द्वे धर्मशास्त्रविशारदे ॥ २०६ ॥ तुलसीवेद्वत्यौ च विरक्ते भवकर्मणि ॥ तपस्तत्र वेदवती प्राप नारायणं परम् ॥ २०७ ॥ सीता जनककन्या सा सर्वत्र परिकीर्तिता । तुलसी च तपस्तवा वांछां कृत्वा हरिं प्रति ॥ २०८ ॥ देवाहुर्वा झ|ससः शापात्प्राप्य शंखासुरं प्रति ॥ पधात्संप्राप्य कमलाकांतं कांतं मनोहरम् ॥ २०९ ॥ सा चैव हरिशापेन वृक्षरूपा सुरे खुरी । तस्याः शापेन् च हरिः शालग्रामो बभूव ह ॥ २३० ॥ तथा तस्थौ च सततं शिलावदासि सुंदरी ॥ विस्तीर्ण कथैित — सर्वे तुलसीचारितं च ते । तथापि च प्रसंगेन किंचिदुक्तं मुने पुनः ॥ २११ ॥ तस्याश्च तपसः स्थानं तदिदं च तपोधनः तेन वृंदावनं नाम प्रवदंति मनीषिणः ॥ २१२ ॥ अथ वा ते प्रवक्ष्यामि परं हेत्वंतरं शृणु ॥ येन वृंदावनं नाम पुण्यक्षेत्रस्य भारते ॥ २१३ ॥ राधापोडशनाम्नां च चैदानाम श्रुतौ श्रुतम् । तस्याः क्रीडावनं रम्यं तेन धंदावनं स्मृतम् ॥ २१ ॥ गोलोके प्रीतये तस्याः कृष्णेन निर्मितं पुरा । कीडार्थं भुवि तन्नाम्ना वनं छंदावनं स्मृतम् ॥ २१ ॥ ॥ नारद उवाच । ।।ऽ कानि षोडश नामानि राधिकाया जगद्वरो । तानि मे वद शिष्याय श्रोतुं कौतूहलं मम ॥ २१६ ॥ धृतं नाम्नां सहस्त्रं च सामवेदे निरूपितम् । तथापि श्रोतुमिच्छामि त्वत्तो नामानि पोडश ॥ २७॥ अभ्यंतराणि तेषां वा तदन्यान्येव मे विभो । |झ अहो पुण्यस्वरूपाणि भक्तानां वांछितानि च ॥ २१८ ॥ नामानि तेषां व्युत्पत्तिं सर्वेषां दुभानि च ॥ पावनानि जगन्मातुर्ज प्रिया कृष्णस्वरूपिणी ॥२२० ॥ कृष्णवामांगसंभूता परमानंदरूपिणी ॥ कृष्णा धंदावनी चैदा ठंदावनविनोदिनी ॥ २२३ ॥ चंद्रावती चंद्रकांता शतचंद्रनिभानना ॥ नामान्येतानि साराणि तेषामभ्यंतराणि च ॥ २२२॥ राधेत्येवं च संसिदा राकारो दानवाचकः ॥ स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता ॥ २२३ ॥ रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता ॥