पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ. २. के. झ| सती कन्या ते राधिकृ स ॥ १०१ ॥ जीवन्मुक्त तया साईं गोलोकं च गमिष्यथः ॥ कतिकालं नृपश्रेष्ठ मंत्र भोगं स्रिया सं• ? झुसह॥ १०२॥ साध्वी वे सत्वयुक्ता च मा मां शपुं त्वमर्हसि ॥ जीवन्मुक्ताः समाः सन्तः कृष्णपादाब्जमानसाः ॥ १०३ ॥ अ• १७ " "अवांछंति हरिदास्यं च दुर्लभं न च निधृतिम् ॥ इत्युक्त्वा तौ वरौ दत्वा सन्तस्थौ पुरतस्तयोः ॥ १०८ ॥ ययतुस्तौ तं प्रणम्य जगा अ*• ||म स्वालयं विधिः॥ आजग्मतुस्तौ कालेन भुक्त्वा भोगं च भारतम् ॥ १०६ ॥ परं पुण्यप्रदं दिव्यं ब्रह्मादीनां च वांछितम् ॥॥ मुचंद्रो वृषभानुध लढ्भ जन्म गोकुले ॥ ३०६ ॥ पद्मावृत्याश्च जठरे सूरभानस्य रेतसा ॥ जातिस्मरो हरेंशः शुकुपते यथा|इ अशशी ॥ १०७॥ ववर्दानुदिनं तत्र व्रजगेहे व्रजाधिपः ॥ सर्वज्ञश्च महायोगी हरिपादाब्जमानसः ॥ १०८॥ नन्दवंन्धर्वदान्यश्च”। |झ|रूपवान्गुणवान्सुधीः॥ कलावती कान्यकुब्जे बभूवायोनिसंभवा ॥ १०९ ॥ जतिस्मरा महासाध्वी सुन्दरी कमलाकला ॥ कान्य — कुब्जे नृपश्रेष्ठो भनंदन उरुक्रमः ॥ ११०॥ स तां संप्राप्य यागतेि यज्ञकुंडसमुत्थितामु ॥ नग्नां हसन्तीं रूपाढयां स्तनधामित्रज्ञ |बालिकाम् ५ १११ ॥ तेजसा प्रज्वलन्तीं च प्रतप्तकनकप्रभाम् ॥ कृत्वा वक्षसि राजेंद्रः स्वकांतायै ददौ मुदा ॥ ११२॥ माला अवती स्तनं दत्त्वा तां पुपोष प्रहर्षिता । तदन्नप्राशनदिने सतां मध्ये शुभे क्षणे ॥ ११३ ॥ नामरक्षणकाले च वाग्बभूवाशरीरिणी छ कलावतीति कन्याया नाम रतं नृपेति च ॥ ११८ ॥ इत्येवं वचनं श्रुत्वा तच्चकार महीपतिः । विप्रेभ्यो भिक्षुकेभ्यश्च बंदिभ्यश्च छ। ४धनं ददौ॥ ११॥ सर्वेभ्यो भोजयामास चकार सुमहोत्सवम् ॥ कालेन सा रूपवती यौवनस्था बभूव ह॥ ११६॥ अतीव सुन्दर छ श्यामा मुनिमानसमोहिनी । चारुचंपकवर्णाभा शरचंद्रनिभानना ॥ ११७॥ ईषद्धास्यप्रसन्नास्या प्रफुल्लपद्मलोचना । नितंब श्रोणिभारार्ता स्तनभारनता सती ॥ ११८ ॥ गच्छंती राजमार्गेण गजेंद्रमंदगामिनी॥ ददर्श नन्दः पथि तां गच्छंतीं च मुदा/छ। ॐन्वितः ॥ ११९ ॥ जितेंद्रियश्च ज्ञानी च सूच्र्छमाप तथापि च॥ त्रस्तो लोकान्पथि गतांस्तृणं पप्रच्छ सादरम् ॥ १२० ॥ गच्छन्ती || ॥ ५१ ॥ ||कस्य कन्येयमिति होवाच तं जनः॥ भनंदनस्य नृपतेः कन्या नाम्ना कलावती ॥ १२१ ॥ कमलाकलया धन्या संभूता नृपमं छ|