पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

का मेनकायाश्च पार्वती सा पुरा सती ॥ ३७ ॥ अयोनिसंभवा सा च हरेर्माया सनातनी ॥ सा लेभे तपसा देवं हरं नारायणात्मकै ॐ |कस् ॥ ३८ ॥ कलावती सुचंद्रे च मनुवंशसमुद्भवम् ॥ स च राजा हरेरंशस्तां संप्राप्य कलावतीम् ॥३९॥ मन्ये गुणवतां श्रेष्ठमात्मा छ। छनमतिसुंदरम् । अहो रूपमहो वेषमहो अस्या नवं वयः ॥ ४० ॥ सुकोमलांगं ललितं शरचंदाधिकाननम् ॥ गमनं दुर्लभमहो छगलखंजनगंजनम् ॥ ४१ ॥ कटाशैर्मोहितुं शक्ता मुनींद्राणां च मानसम् ॥ श्रोणीयुग्मं सुललितं रंभास्तंभविनिर्मितम् ॥ ४२४ कुस्तनद्वयं सुकृठिनमतिपीनोन्नतं मुने ॥ नितंबयुगलं चारु रथचक्रविनिर्मितम् ॥ ४३ ॥ हस्तौ पादौ च रक्तौ च पक्वबिंबफलाधरम् ॥४॥ ॐ|पक्कदाडिमबीजाभं दंतपंक्तिमनोहरम् । 88 ॥ शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम् ॥ भूषणैर्युषितं रूपं कृतं सद्रत्नभूषणम् । |४ छु।। ४९॥ इतीव मत्वा दृङ् च काम्बाणप्रपीडितः । दिव्यं स्यंदनमारुह्म काष्ठया सह कामुकः ॥ ७६ ॥ क्रीडां चकार रहसि स्था |नेस्थाने मनोहरे ॥ रम्यायां मलयद्रोण्यां चंदनागुरुवायुना ॥ ४७ ॥ चारुचंपकपुष्पाणां तल्पे रतिसुखावहे । मालतीमल्लिकानां चक्रे |पुष्पोद्यानेतिपुष्पिते ॥ ४८॥ पुष्पभद्रानदीतीरे निर्जने केतकीवने ॥ पश्चिमाद्धितांतस्थकानने जंतुवर्जिते ॥ ६९ ॥ नंदने मंदर के जुयोङ्ह् `द्रोण्यां कावेरीतीरजे न् दिवानिशम् वने । ॥शैलेशैले ६१ ॥ एखें सुरम्ये वर्षसहस्त्रं च नद्यांनद्यां तद्रतमेव मुहूर्तवव नदेनदे ॥ । ६० कृत्वां ॥ द्वीपेद्वीपे विहारं तु चिरं रहसि स स विरक्तो रेमे वामया बभूव सह ॥ ६२ नवसंगमसेवें ॥ जगाम | |तपसे विंध्यशैलं तीर्थं तया सह ॥ भारतेतिप्रशस्यं च पुलहाश्रममुत्तमम् ॥ ६३ ॥ तपस्तेपे नृपस्तत्र दिव्यवर्षसहस्रकम् ॥ मोक्षा| | आकांक्षी निस्पृह निराहारः कृशोदरः॥ ६६ ॥ मूर्छमाप मुनिश्रेष्ठ ध्यात्वा कृष्णपदांबुजम् । तत्रव्याप्तवल्मीकं साध्वी दूरं चकार सा ॥९९॥ निश्चेष्टितं पातं दृष्ट्या त्यक्तं प्राणेश्च पंचभिः। मांसशोणितरिक्तं तमस्थिसंसक्तविग्रहम् ॥ ६६॥ उच्चै रुरोद शोकार्त||४| |निर्जने तु कलावती । हे नाथनाथेत्युच्चार्य कृत्वा वक्षसि मूच्छितम् ॥ ६७ ॥ विललाप महादीना पतिव्रतपरायणा ॥ दृष्ट्वा नृपंछु निराहारं कृशं धमनिसंयुतम् । ९८॥श्रुत्वा च रोदनं तस्याः कृपया च कृपानिधिः॥ आविर्बभूव ज गतां विधाता कमलोद्भवः ॥६९॥ ॥