पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

> म. के. ड.झ|निर्मितः । कपाटेलडसाराणां राजतैः कलशोज्ज्वलैः ॥ २ मारविनिर्माणप्राकारैः पारिशोभितम् ॥ कृत्वाऽऽश्रमं बछ| सं• & . ॥ ४९ ॥४ वानां यथास्थानं यथोचितम् । वृषभान्वालयं रम्यं कर्तुमारब्धवान्पुनः ॥ २१ ॥ प्राकारपरिखायुक्तं चतुद्रान्वितं परम् ॥ | अ० १७ चारुविंशचतुशालं महामणिविनिर्मितम् ॥ २२ ॥ रत्नसारविकारेभे तूलिकानिकरैर्वरैः ॥ सुवर्णाकारमणिभिरारोद्वैरतिमंदः ४। २३ ॥ लोइसारकपाटैश्च शोभितं चित्रकृत्रिमैः मंदिरेमंदिरे रम्ये सुवर्णकलशोज्ज्वलम्॥ २४ ॥ तदाश्रमेकदेशे च निजी नरे मुने ॥ २६ ॥ संभोगार्थं कलावत्याः स्वामिना सह कौतुकाव विशिष्टेन के |ऊ|मुणद्रेण चह्राडूलूिकालयम् ॥ २६ ॥ युक्तं नवभिरारोहेडिनीलविनिर्मितेः । स्थूणाकपाटनिकरैर्गाधरविजैः अन्छं। चितं मनोरम्यं सर्वतोपि विलक्षणम् ॥ २७ ॥ नारद उवाच ॥ कलावती का भगवन्कस्य पत्नी मनोहरा ॥ यत्नतो यहृदं रम्यं निर्ममे मुकारुणा ॥ २८ ॥ नरायण उवाच । ॥ पितृणां मानसी कन्या कमलांशा कलावती ॥ सुंदरी वृषभानस्य पतिव्रतपरायणा ॥ यस्याश्च तनया राधा कृष्णप्राणाधिका प्रिया ॥ २९॥ श्रीकृष्णार्द्रांशसंभूता तेन तुल्या च तेजसा ॥ यस्याश्च चरणभोजरजःपूता वसुंधरा ॥ यस्यां च सुदृढां भक्तिं संतों वांछंति संततम् ॥ ३०॥॥ नारद उवाच। ॥ कथमाप ॐ|मझनदो ॥ कृस्य वा केन तपसा राधा कन्या बभूव ह ॥ ३२ ॥ ॥ सूत उवाच ॥ ॥ नारदस्य वचः श्रुत्वा महर्पिर्शनिनां/। |वरः । प्रहस्योवाच प्रीत्या तमितिहासं पुरातनम् ॥ ३३ ॥ ॥ नारायण उवाच ॥ ॥ बभूवुः कन्यकास्तिस्रः पितृणां |मानसात्पुरा ॥ ३४ कलावतीरत्नमालामेनकायातिदुर्लभाः॥ रत्नमाला च जनकं वरयामास कामुकी॥३४॥ शैलाधिपं हरेरंशं ॐ मेनका सा हिमालयम् ॥दुहिता रत्नमालाया अयोनिसंभवा सती ॥ ३६ ॥ श्रीरामपली श्रीः साक्षात्सीता सत्यपरायणा। कन्य झ|॥ ५९ ॥ १ भानोर्गु ?०प०॥ ।