पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| छा|देवताम् ॥ भुक्त्वा भोगान्दिने रात्रौ तत्रैव सुषुपुर्मुदा ॥१७८॥ इति श्रीब्रह्मावैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे |ङ| ॐ|बकप्रलंबकेशिवधपूर्वकश्रृंदावनगमनंनाम षोडशोऽध्यायः ॥ १६ ॥ ॥ श्रीनारायण उवाच ॥ सुप्तेषु व्रजनंदेषु नक्तं वृन्दावने वने ॥४ । |ऊ|सुनिद्रिते च निर्देशे मातृवक्षःस्थलस्थिते ॥ १ ॥ निद्रितासु च गोपीषु रम्यतल्पस्थितासु च ॥ यूनां च सुखसंयोगानुषक्तमा |अनसासु च ॥ २ ॥ कासुचिच्छिद्मयुक्तासु मनोहरे नानाप्रकारकुसुमवायुना सखीयुक्तासु कासुचित् ॥ कासुचिच्छकटस्थासु स्यंदनस्थासु कासुचित् ॥ ३ ॥ |डू छुपूर्णादुकौमुदीयुक्ते स्वर्गादपि ॥ सुरभीकृते ॥ ४ ॥ सर्वप्राणिनि निधेटे मुहूर्ते पंचमे गते ॥ तंत्र ॐ|जगाम भगवाञ्छिल्पिनां च गुरोर्गुरुः ॥ ५ विषाद्दिव्यांशुकं सूक्ष्मं रत्नमाल्यं मनोहरम् ।। रत्नालंकारमतुलं श्रीमन्मकरकुंचें डलम् ॥ ६ ॥ ज्ञानेन वयसा वृद्ध दर्शनीयः किशोरखत् । अतीव सुंदरः श्रीमान्कामदेवसमप्रभः ॥ ७ ॥ विशिष्टशिल्पनि | आँ छुपुणैः सादं शिल्पूित्रिकोटिभिः । दंभ मणिरत्रेहंमरनैलोंझस्त्रयुतहस्तकैः ॥ ८ ॥ आजग्मुर्यक्षनिकराः कुरवनकिंकराः ॥ स्फाटि |ङ |कारत्नवेषाश्च दीर्घस्कंभाश्च केचन ॥ ९ ॥ पद्मरागकराः केचिद्दद्रनीलकरा वराः ॥ केचित्स्यमंतककराचंद्रकांतकरास्तथा|ञ्च ॐ|॥ १० ॥ सूर्यकांतकराधान्ये प्रभाकरकरा वराः । केचित्पाइस्ताश्च लोहसारकरा वराः ॥ ११ ॥ केचिच्च गंधसाराणां मणींॐ इंद्राणां च वाहकाः । केचिच्चामरहस्ताश्च केचिद्दर्पणवाहकाः ॥ १२ ॥ स्वर्णपात्रघटादीनां व्झ्काचेव केचन । विकर्मा चङ् छै|सामग्रीं दृष्ट्वा तु सुमनोहराम् ॥ १३ ॥ नगरं कर्तुमारेभे ध्यात्वा कृष्णं शुभेक्षणम् ॥ पंचयोजनविस्तीर्णं भारते श्रेष्ठमुत्तमम् – |ॐ|॥ १४ ॥ पुण्यक्षेत्रं तीर्थसारमतिप्रियतमं हरेः । तत्रस्थानां मुमुक्षुणां परं निर्वाणकारणम् ॥ १६ ॥ गोलोकस्य च सोपानं ऊँ ॐ सर्वेषां वांछितप्रदम् ॥ चतुष्कोटिचतुःशालं तत्रैवातिमरोहरम् ॥ १६ ॥ कपाटस्तंभसोपानसहितेः प्रस्तरैर्वरैः ॥. चित्रपुत्तलिङ्क कापुष्पकलशोज्ज्वलशेखरम् ॥ १७ ॥ शैलजाश्मविनिर्माणवेदिप्रगणसंयुतम् । शिलाप्राकारसंयुक्तं प्रचकाराथ लीलया ॥ १८॥ |छयथोचितबृहत्क्षुद्रद्वारद्वयसमन्वितम् ॥ स्फाटिकाकारमणिभिर्मुदा युक्तो विनिर्ममे ॥ १९ ॥ सोपानेगंधसाराणां स्तंभैः शंकुवि