पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च४ जे.. क. काश्चिदारुह्य शिबिकां रथमारुह्य काधन ॥ राधा स्यंदनमारुह्य शातकौभपरिच्छदम् ॥ १९८ ॥ ताभिर्युक्ता ययौ देवी रजलंकार /छ| ३० ४ पू . क +|श्वषिता । यशोदा रोहिणी चैव रत्नालंकारभूषिर ॥ १९९ ॥ ययौ स्यंदनमारुह्य शातकौभपरिच्छदम् । नेदुः सुनंदः श्रीदामू । ! ५ ५८ "झुगिरिभानुर्विभाकरः ॥ १६० ॥ वीरभानुधंद्रभानुर्गजस्थाः प्रययुर्मुदा ॥श्रीकृष्णबलदेवौ तौ रत्नालंकारभूषितौ ॥ १६१ ॥ स्वर्ण |डू अ० १६ छु|स्यंदनमास्थाय जग्मतुः परया मुदा । कोटिशः कोटिशो गोपा वृद्धश्च यौवनान्विताः ॥ १६२॥ अश्वस्थाश्च गजस्थाय रथ |ङ्क अस्थायैव केचन ॥ गोपा ययुर्मुदायुक्ताश्चोदता नंदकंकराः ॥ १६३ ॥ वृषस्था गर्दभस्थाश्च संगीततानतत्पराः । अपरा राधिकादाङ झुस्यत्रिसप्तशतकोटयः ॥ १६४ ॥ मुदान्विताः सस्मिताश्च स्वर्णालंकारभूषिताः॥ काश्चिसिदूरहस्ताश्च काश्चित्कजलवाहिकाः छु। ॐ|॥ १६६॥ काश्चिकंदुकहस्ताश्च काञ्चिपुत्तलिकाकराः॥ भोगद्व्यकराः काश्चित्कीडाद्व्यकरा वराः॥१६६॥ वेषद्व्यकराः काश्चिद्ध |काश्चिन्मालाकरा वराः॥ काधिद्वाद्यकृहस्ताश्च प्रययुगोंपिका मुदा ॥१६७॥ वह्निशुद्धांशुकानां च वाहिकाचैव काश्चन ॥ चंदना| छ। ॐ|रुकस्तूरीकुंकुमद्रववाहिकाः१६८॥काश्चित्संगीनिरताः काश्चिचित्रकूथरताः॥ कोटिशः कोटिशो रूम्याः प्रययुः शिबिकान्विताः॥४ छ| ॥ १६९ ॥ कोटिशः कोटिशश्वधाः कोटिशः कोटिशो रथाः । कोटिशः कोटिशश्चैव शकटा द्रव्यपूरिताः॥१७०कोटिशः कोटि |3| 3|शचैव वृषंद्रा बव्यवाहकाः।। कोटिशः कोटिशधैव दशलक्षाणि हस्तिनाम् १७१ ॥ हस्तिपांकुशयुक्तानि ययुर्युदावनं वनम् । सर्वे | ॥ ऊ। कुटुंदावनं गत्वा दृझा शुन्यगृहं मुने ॥१७२॥ वृक्षमूले यथास्थानं तस्थुः सर्वे यथोचितम् ॥ उवाच गोपाछीकृष्णो गृहांश्चेष्टतमान्त्र ॐजाः ॥ १७३ ॥ अथ संतिष्ठतेत्येवं श्रुत्वा श्रीकृष्णभाषितम् । कुत्र सति गृहाः कृष्णेत्येवमूचुस्तु गोपकाः इति तेषां वचः श्रुत्वा ॐ ४श्रीकृष्णो वाक्यमब्रवीत् ॥१७८॥ ॥ श्रीकृष्ण उवाच ॥ ॥ अत्र स्थाने गृहाः संति प्रसन्ना देवनिर्मिताः ॥ १७६ ॥ देवप्रीतिं |ऊ। विना |शक्ता गोपाळः न हि दृष्टं च केचन ॥ अद्य तिष्ठत संपूज्य वनदेवताः ॥ १७६ ॥ प्रातर्रयं गृहात्रम्यान्द्रक्ष्यथाद्य ध्रुवं मुदा । |४|॥ ४८ ॥ |धूपदीपादिनैवेणैवलिभिः पुष्पचंदनः॥ १७७ ॥ देवों च वटमूलस्थां पूजां कुरुत चंडिकाम् ॥ कृष्णस्य वचनं श्रुत्वा गोपाः संपूज्यङ्