स्वयम् ॥ १३६ ॥ पाठको वह्निदेवश्च वरुणो जलदायकः ॥ वस्तूनां वाहका यज्ञास्तदध्यक्षः षडाननः ॥ १३७ ॥
नस्ल :
तूम् ॥ व्रतोप्युक्तं यद्दव्यं दत्त्वा नियुमितं श्रिये ॥ १३९ ॥ ततोधिकं फलं पुष्पं हरये देहि सुंदरि ॥ व्रते नियमितान्विप्रान्भोज
|यित्वा ततोधिकान्। १४० ॥ असंख्यान्ब्राह्मणान्देवि भक्त्या कुरु निमंत्रणम् । समाप्तिदिवसे स्वर्ण रत्नं मुक्तां प्रवालकम्। १४३
व्रतोक्त दक्षिणां दत्वा सर्वं देहि द्विजातये ॥ इत्युक्त्वा शंकरस्तां च कारयामास तद्रतम् ॥ १६२ ॥ व्रतं चकार सा दुर्गा संबं।
भ्यश्च विलक्षणम् ॥ इत्येवं कथितं विप्र पार्वत्या यदृतं कृतम् ॥ १४३ ॥ रत्नं वोडुमशक्ताश्च ब्राह्मणाः पार्वतीब्रते ॥ इतिहास
सर्वः प्रकृतं शृणु नारद ॥ ३८८ ॥ श्रे
"ननगङ्गानद्यां बिक कोसे "+
मवाप् इ॥ आनीय वृद्धोन्गोपांश्च गोपिकाः स्थविरास्तथा ॥ १६७ ॥ युक्ति चकार तैः सार्द्धमालोच्य सम्योचिताम् ॥ कृत्वा युक्ति
छुच्च गोपेशस्तत्स्थानं त्यकुमुद्यतः ॥१४८४ गंतुं वृन्वनं सर्वानुवाच तक्षणं मुने । नंदाज्ञां च समाकर्ण ते सर्वे गंतुमुद्यताः ॥१४९
गोश्च गोपिकाश्चैव बालका बल्कािस्तथा । कृष्णेन हलिना सार्थं प्रययुर्बालका मु ॥ १९० ॥ संगीतं च प्रगायंतो नानावेष
समन्विताः ।वेणुप्रवादकाः केचित्केचिच्छेगप्रवाद काः॥ १९१ ॥ करतालकाः केचिद्वीणाहस्ताश्च कृचन् शरयंत्रकराः केचिच्छ|
गहस्ताश्च केचन् ॥ १९२ ॥ नवपञ्चवकर्णश्च केचिद्रपालबालकाः । केचिन्मुकुलकणश्च पुष्पकर्णश्च केचुन ॥ १९३ ॥ नवमी
ल्यकराः केचित्केचिदाजानुमालि
जग्मुगप्यो वयस्याश्च कोटिशः कोटिशो मुदा ॥ १६६ वृद्धश्च कोटिशस्तत्र बृहच्छूोण्यलकुचाः ॥ राधिकासहचारिण्यो आँ
वाला गोपालिका सुने ॥१९६॥ ताः सुशीलादयो भक्ष्या नानालंकारधूपिताः । दिव्यवस्रपरीधानाः सस्मितास्ता ययुर्मुदा ॥३६॥
१
\
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१११
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
