पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व.. क. |अशक्रशच्या कृतं व्रतम्॥ ११६ ॥ महासंभृतसंभारस्तत्पुरोधा बृहस्पतिः ॥ व्रतं चकार स्वाहा च सर्वतोपि विलक्षणम् ॥ ११७u|४॥ ५ सं• ४ पृ. को |अतिसंभृतसंभारो मरीचिस्तत्पुरोहितः । तदृझा पार्वती ब्रह्मभुवाच शंकरं मुदा ॥ पुटांजलियुता देवी भक्तिनम्रात्मकंधरा ॥११८|| ॥ ४७ | "ऊ| पार्वत्युवाच ॥ ॥ आज्ञां कुरु जगन्नाथ करोमि व्रतमुत्तमम् ॥ ११९ ॥ आत्रयोरिदेवस्य व्रतानां -च परं व्रतॐअ• १६ म् ॥ हरेराराधनं नाथ सर्वमंगलकारणम् ॥ १२० ॥ इष्टं दत्तं धृतेः पाठं तीर्थं पृथ्व्याः प्रदक्षिणम् ॥ हरेराराधनस्याश्चि |कलां नार्हति षोडशीम् ॥ १२१ ॥ बहिरभ्यंतरे यस्य हरिस्टुतिरनुक्षणम् ॥ जीवन्मुक्तस्य तस्यैव मुक्तिर्भवति दर्शनात्॥|छ। झ| १२२ ॥ त्स्य पादाब्जरजसा सद्यः पूता वसुंधरा । तस्य दर्शनमात्रेण पुनाति भुवनत्रयम् ॥ १२३ ॥ ब्रह्मा विष्णुध धर्म/| कुशेपस्त्वं च गणेश्वरः " ध्यायंध्यार्थे यत्प्दाब्जं तेजसा तत्समो महान् ॥ १२७ ॥ यश्च यं संततं ध्यायेत्स तमानोति निश्चितम्॥४ ३ गुणेन तेजसा बुद्धया ज्ञानेन तत्समो भवेत् ॥ १२१ ॥ कृष्णस्य स्मरणादयानात्तपसा तस्य सेवया ॥ मया प्राप्तो हि 'भग |४ झ्वान्स्वामी वा पुत्र एख़ च ॥१२६॥ प्रलब्धं लील्या सव पूर्ण मन्मानसं तदा ॥ स्वामी मे वाहाः पुत्रौ कार्तिकेयगणेश्वरौ॥ १२७|ङ |पिता हिमाद्रिः कृष्णांशो मम किं दुर्लभं प्रभो ॥ पार्वतीवचनं श्रुत्वा सुप्रीतः शंकरः स्वयम् ॥ प्रहस्योवाच मधुरं पुलकाङ्कि झ|तविग्रहः ॥१२८॥ ॥श्रीमहादेव उवाच ॥ ॥ | महालक्ष्मीस्वरूपासि किमसाध्यं तवेश्वरि ॥१२९सर्वसंपत्स्वरूषा त्वमनंतशक्/िछ। ॐ |रूपिणी ॥ त्वं च यस्य गृहे देवि स चश्वर्यस्य भाजनम् ॥ १३० ॥ न लक्ष्मीर्यङ्गहे तस्य जीवनान्मरणं वरम् ॥ अहं अश्ना च विष्ण । आ त्वयि भक्त्या शुभप्रदे ॥ १३१ ॥ संहारसृष्टिकाले च त्वत्प्रसादाद्वये क्षमाः । को वा हिमालयः कोहें को कार्तिकगणेश्वरो ॥ छ| झ॥ १३२ ॥ त्वदिहीना अशक्ताश्च वया च वयमीश्वराः । युक्ताः पतिव्रता याश्च याः पुराज्ञाः श्रुतौ श्रुताः ॥१३३॥ गृहीत्वाज्ञामीधर दें। अस्य ४|लानां व्रतं ब्राह्मणानां कुरु पतिव्रते द्रव्याणां ॥ व्रतमेतत्कृतं दायकोऽप्यहम् याभिस्ताभ्यः । १३५॥ कुरु कुबेरं विलक्षणम् द्रव्यकोशे ॥ १३४ च रक्षकं ॥ सनत्कुमारो कुरु सुंदरि ॥ भगवान्त्रते व्रते च दानाध्यक्षोहं तेऽस्तु पुरोहितः ॥ चे कम श्रीः छुऊ। ॥ ४७ ॥ धनदात्री