पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|शिलावृष्टिं चकार तेन पीडितः ॥ ९ ॥ हुताशनश्च वाहून पक्षांश्चैव ददाह सः ।। कुबेरस्यार्धचंद्रेण छिपादो बभूव ह ॥ १० ॥ डू ईशानस्य च शूलेन बभूव मृच्छितोऽसुरः॥ ऋषयो मुनयश्चैव कृष्णं चक्रुर्भयाशिषम् ॥ ११ ॥ एतस्मिन्नंतरे कृष्णः प्रज्वलन्त्र| ॐ|ङ्कतेजसा ॥ ददाह दैत्यसवगं बाह्याभ्यंतरमीश्वरः ॥ १२ ॥ तत्सर्वं वमनं कृत्वा प्राणांस्तत्याज दानवः ॥ बकं निहत्य बलवाच्छुिझे ॐभिगधनैः सह ॥ १३ ॥ ययौ केलिकदंबानां काननं सुमनोहरम् । एतस्मिन्नंतरे तत्र वृषरूपधरोसुः ॥ १४ ॥ नाना प्रलंबो|४ ॐ बलवान्महाधूर्तश्च शैलवत् । श्रृंगाभ्यूषं च हरिं धृत्वा भ्रामयामास तत्र वे ॥ १९॥ दुद्रुवुबलकाः सर्वे रुरुदुश्च भयातुराः ॥ बलो 3|जहास बलवाञ्ज्ञात्वा भ्रातरमीश्वरम् ॥ १६ ॥ बालकान्बोधयामास भयं किमित्युवाच ह ॥ तद्विषाणं गृहीत्वा च स्वयं श्रीमधु । ४|सूदनः ॥ १७ ॥ भ्रामयित्वा च गगने पातयामास भूतले ॥ प्राणांस्तत्याज दैत्येंद्रो निपत्य च महीतलम् । १८ ॥ जहसुर्बालकाःड्ड ॐ |सर्वे ननृतुश्च जगुर्मुदा ॥ हत्वा प्रलंबं श्रीकृष्णो बलेन सह सत्वरम् ॥ १९ ॥ गोधनं चारयामास ययौ भांडीरमीश्वरः । गच्छंतं|X झ|माधवं दृष्ट्वा केशी दैत्येश्वरो बली ॥ २० ॥ वेष्टयामास तं शीघी खुरेण विलिखन्महीम् ॥ मूनि कृत्वा हरिं तुष्टो गगनं शतयोऊ ॐ|जमम् ॥ २१ ॥ उत्पात्य भ्रामयामास पपात च महीतले ॥ जग्राह स हरिं पापी चर्वयामास कोपतः ॥ २२ ॥ स. भग्नदंतो दैत्यञ्च छुश्च वव्रांगचर्वणादहो । श्रीकृष्णतेजसा दग्धः प्राणांस्तत्याज भूतले ॥ २३ ॥ स्वर्गे सुंदुभयो नेदुः पुष्पवृष्टिर्बभूव ह । एतस्मिन्नंतरे॥ॐ | छ|तत्र पार्षदा दिव्यरूपिणः ॥ २४ ॥ तत्राजग्मुः स्यंदनस्था द्विभुजाः पीतवाससः । किरीटिनः कुंडलिनो वनमालाविभूषिताः ॥|४ । ॐ|॥ २९ विनोदमुरलीहस्ताः कणन्मंजीररंजिताः ॥ चर्दनोक्षितसर्वांगा गोपवेषधरा वराः ॥ २६ ॥ ईपदास्यप्रसन्नास्या भक्तानुग्रह छु छ|कातराः "॥ प्रदीप्तं रथमास्थाय रत्नसारविनिर्मितम् ॥ २७ ॥ भांडीरवनमाजग्मुर्यत्र सन्निहितो हरिः । दिव्यवस्त्रपरीधाना रत्नालंकाञ्च रभूषिताः ॥ २८ ॥ प्रणमय्य हरिं स्तुत्वा जग्मुगलोकमुत्तमम् ॥ मुक्त्वा देहं परित्यज्य वैष्णवाः पुरुषाख्यः ॥ संप्राप्य दानव आँ ||योनिं बभूवुः कृष्णपार्षदाः ॥ २९ ॥ ॥ नारद उवाच ॥॥ के ते च दिव्यपुरुषा वैष्णवा देत्यरूपिणः कथयस्व महाभाग धृतं किं|डै।