पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सदा निरालम्बसमाधिगम्यं
तमेकदन्तं शरणं व्रजामः ॥५
स्वबिम्बमावेन विलासयुक्तं
बिम्बखरूपा रचिता खमाया ।
तस्यां स्ववीर्य प्रददाति यो वै
तमेकदन्तं शरणं व्रजामः ।।६
यदीयवीर्येण समर्थभूता
माया तया संरचितं च विश्वम् ।
नादात्मकं ह्यात्मतया प्रतीतं
तमेकदन्तं शरणं व्रजामः ॥७
तदीयसत्ताधरमेकदन्तं
गणेशमेकं त्रयबोधितारम् ।
सेवन्द बापुखमर्ज त्रिसंस्था-
समेकन्द शरणं प्रजामः॥८
ततस्त्वया प्रेरित एवं नाद-
स्तेनेल्मेवं सचिवं जगद्वै ।