पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


वतो घेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा
तं गणेश नमामो भजामः ॥
पुनरूचे गणाधीशः स्तोत्रमतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस सर्वकार्य भविष्यति ॥
इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टक

। सम्पूर्णम् ॥