पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
गणेशमहिमस्तोत्रम्


स्मृतं नामायैक सकदिदमनन्तायसम
यतो यस्यै कस्य स्तवनसदृशं नान्यदपरम् ॥२८
गजवदन विभो यद्वर्णितं वैभवं ते
त्विह जनुषि ममत्थं चार तद्दर्शयाशु ।
त्वमसि च करुणायाः सागरः कृत्नदाता-
प्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९
सुस्तोत्रं प्रपठतु नियमेतदेव ।
स्वानन्द प्रति गमनेऽप्ययं सुमार्गः।
सञ्चिन्त्यं स्वमनसि तत्पदारविदं
स्थाप्याने स्तवनफलं नतीः करिष्ये ॥ ३.
गणेशदेवस्य माहात्म्यमेत-
द्यः श्रावयेद्वापि पठेच्च तस्य ।
क्लेशा लयं यान्ति लमेच्च शीघ्र
स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥
इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिम्नस्स्तोत्रं
॥सम्पूर्णम् ॥