पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं
विभक्तियंत्रास्ते स्वयमपि सदा तिष्ठति गणः॥ २४
मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषद:
स्थता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वा गणपतेः
श्रुवा शुद्धो मर्त्यो भवति दुरिताद्विमय इति ॥ २५
पहिरियो गजवदनवधर्मेन्धनमयं
प्रशसं या कृत्वा विविधकुशलतत्र निहतम् ।
प्रभावाचनमूर्खा भववि सदन मङ्गलमयं
बिलोक्यानन्दखो भवति जगतो विस्मय इति ॥
सिते माद्रे मासे प्रतिशरदि मध्याह्नसमये
मृदो मूर्ति कृत्वा गणपतितिथौ दुण्ढिसहशीम् ।
समर्थत्युत्साहः प्रभवति महान् सर्वसहने
विलोक्यानन्दतां प्रभवति नृणां विस्मय इति ।।
ज्या का श्लोको वरयति महिम्नो गणपतेः
कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्सम्प्रपतिते