पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

करौ शक्रः कठ्यामवनिरुदुरं भाति दशनं
गणेशस्यासन्वै ऋतुमयवपुश्चैव सकलम् ॥१६
अनर्ध्यालङ्कारैकणवसनैर्भूषिततनुः
करीन्द्रायः सिंहासनमुपगवो भाति बुधराद ।
स्मितासात्तन्मध्येऽप्युदितरविबिम्बोपमरुचिः
त्विता सिद्धिर्वामे मविरितरगा चामरकरा ॥ १७
समन्तात्तस्यासन्प्रवरमुनिसिद्धासुरगणाः
प्रशंसंतीयाने विविधनुर्विभिः साञ्जलिपुटा।
बिडौजावमादिमिरवृतो भक्तनिकर-
र्गवकोबक्रीडामोदप्रसुविकटाद्यैः सहचरैः ॥१८
बशिलाधष्टाष्टादशदिगखिलालोलमनुवाक्
धृतिः पादूः खड्गोञ्जनरसवला: सिद्धय इमा:।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया:
गणेशं सेवन्तेऽप्यविनिकटसूपायनकरा: ॥ १९.
मृगाहाखा रम्भाप्रभृतिगणिका यस्य पुरत:
सुसङ्गीतं कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।