पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
गणेशमहिमस्तोत्रम्


समुक्तं नामैकं गणपतिपदं मङ्गलमयं
तदेकास्ये दृष्टे सकलविबुधास्वेक्षणसमम् ॥१२
बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये
क्षणाक्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् ।
वने विद्यारम्भे युधि रिपुमये कुत्र गमने
प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥ १३
गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गालनिधि-
र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो ढुण्ढिर्गजवदननामा शिवसुतो
मयूरेशो गौरीतनय इति नामानि पठवि ॥१४
महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
क्षितिस्तायं वह्निः श्वसन इति खं स्वद्रिरुधिः ।
कुजस्तारः शुक्रो पुरुरुडबुधोऽगुश्च धनदो
यमः पाशी काव्यः शनिरखिलरूपो गणपतिः॥
मुखं वह्निः पादौ हरिरपि विधाता प्रजननं
रविर्नेत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः ।