पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६५
वाक्यवृत्तिः


घटद्रष्टा घटाद्भिन्नः सर्वदा न घटो यथा ।
देहे दृष्टा तथा देहो नाहमित्यवधारयेत् ॥ १५ः
एवमिन्द्रियदृङ्नाहमिन्द्रियाणीति निश्चिनु ।
मनोबुद्धिस्तथा प्राणो नाहमित्यवधारय ॥१६
सङ्घातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।
द्रष्टारमनुमानेन-निपुणं सम्प्रधारय ।।१७
देहेन्द्रियादयो भावा हानादिव्यापूतिक्षमाः।
यस्य सन्निधिर्मात्रेण सोहमित्यवधारय ।।१८
अनापन्नविकारः सन्नयस्कान्तवदेव यः।
बुध्यादींश्चालयेत्प्रत्यक्सोहमित्यवधारय ।।१९
अजडात्मवदाभान्ति यत्सानिध्याजडा अपि
देहेन्द्रियमन:प्राणा: सोहमित्यवधारय ॥२०
आगमन्मे मनोन्यत्र साम्प्रतं च स्थिरीकृतम् ।
एवं यो वेत्ति धीवृत्तिं सोहमित्यवधारय ।।...२१
स्वप्रजागरिते सुप्तिं भावाभावौ धियां तथा।::::
यो वेत्त्यविक्रियस्साक्षात्साहेमित्यवधारय ।।