पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५९
वेदान्तडिण्डिमः


न मताभिनिवेशित्वात् न भाषावेशमात्रतः ।
मुक्ति र्विनाऽऽत्मविज्ञानात् इति ...।। ७२
न कास्यप्रतिषिद्धाभिः क्रियाभि मोक्षवासना ।
ईश्वरानुग्रहात्सा स्यात् इति...॥७३
अविज्ञाते जन्म नष्टं विज्ञाते जन्म सार्थकम् ।
ज्ञातुरात्मा न दूरे स्यात् इति ....॥७४
दशमस्य परिज्ञानेनाऽऽयासोऽस्ति यथाः तथा ।
स्वस्थ ब्रह्मात्मविज्ञाने इति...॥६५
उपेक्ष्योपाधिकान् दोषान् गृह्यन्ते विषमा यथा ।
उपेक्ष्य दृश्यं य द्ब्रह्म इति...॥७६
सुखमल्पं बहुः क्लेशोविषयमाहिणां नृणाम् ।
अनन्तं ब्रह्मनिष्ठानाम् इति ...॥७७
धनैर्वा धनदैः पुत्रैः दारागारसहोदरैः ।
धृवं प्राणहरैर्दुःखम् इति ...॥७८
सुप्ते रुत्थाय सुप्त्यन्त्यं ब्रह्मैकं प्रविचिन्त्यताम् ।
नातिदूरे नृणां मृत्युः इति ... ॥७९