पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५७
वेदान्तडिण्डिमः


व्योमादिपञ्चभूतस्था या प्रीतिरनुभूयते ।
साप्रीतिरेव ब्रह्म स्यात् इति...॥५६
देहादिकोशगा सत्ता या सा व्योमादिभूतगा।
मानोऽभावान्न तद्भेदः इति ...॥५७
देहाविकोशगा स्फूर्तिर्या सा व्योमादिभूतगा।
मानोऽभावा न तद्भेद इति ...॥५८
देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा।
मानाऽभावा न्न तद्भेद इति ...॥ ५९
सच्चिदानन्दरूपत्वात् ब्रह्मैवाऽत्मा न संशयः।
प्रमाणकोटिसंघानात् इति ...॥६०
न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते|
सत्ताभेदे न मानं स्यात् इति ...॥६१
न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते ।
स्फूर्तिभेदे न मानं स्यात् इति ...॥६२
न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते।
प्रियभेदे न मानं स्यात् इति ...॥६३