पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५५
वेदान्तडिण्डिमः


घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तथा ब्रह्म जगत्सर्व मिति ...॥४०
षण्णिहत्य त्रयं हित्वा द्वयं भिस्वाऽखिलागतिम् ।
एकं बुद्धाऽऽश्रुते मोक्ष मिति...॥ ४१
भित्वा षट् पञ्च भित्त्वाऽथ भिश्वाऽथ चतुरखिकम् ।
द्वयं हित्वा श्रयेदेक मिति ...॥ ४२
देहो नाह महं देही देहसाक्षीति निश्चयात् ।
जन्ममृत्युपहीणोऽसौ इति ...॥४३
प्राणोनाहमहं देवः प्राणस्साक्षीति निश्चयात् ।
क्षुत्पिपासोपशान्ति स्स्यात् इति ...॥४४
मनो नाऽह महं देवो मनस्साक्षीति निश्चयात् ।
शोकमोहापहानिरस्यात्...॥४५
बुद्धिर्नाऽहमहं देवो बुद्धिसाक्षीति निश्चयात् ।
कर्तृभावनिर्वृत्तिस्स्यात् इति ...॥४६
नाज्ञानं स्यामहं देवोऽज्ञानसाक्षीति निश्चयात् ।
सर्वानर्थनिवृत्तिस्यात् इति...॥४७