पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

गन्धर्वमुख्या मधुरं जगुश्च
   गणेश गीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ता-
   च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४
इत्यादिनानाविधभावयुक्तैः
   संसेवितं विघ्नपतिं भजामि ।
चित्तेन बुध्वा तु निरञ्जनं वै
   करोमि नानाविधदीपयुक्तम् ॥ ६५
चतुर्भुजं पाशधरं गणेशं
   तथाङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं स्वभयङ्करं तं
   महोदरं चैकरदं गजास्यम् ॥ ६६
सर्पोपवीतं गजकर्णधारं
   विभूतिमिः सेवितपादपद्मम् ।
ध्याये गणेशं विविधप्रकारैः
   सुपूजितं शक्तियुतं परेशम् ॥ ६७