पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५१
वेदान्तडिण्डिमः


श्रोतव्याऽश्रव्यरूपी द्वौ पदार्थों सुखदुःखदौ ।
श्रोतव्यं ब्रह्म नैवाऽन्य दिति ...॥
चिन्त्याऽचिन्त्ये पदाथौ द्वौ विश्रान्ति श्रान्तिदायकौ ।
चिन्त्यं ब्रह्म परं नाऽन्य दिति...॥
.
ध्येयाऽध्वेये पदार्थौ द्वौ द्वौ धीसमाध्यसमाधिदौ ।
ध्यातव्यं ब्रह्म नैवाऽन्य दिति...॥
योगिनो भोगिनो वाऽपि त्यागिनो रागिणोऽपि च ।
ज्ञानान्मोक्षो न सन्देह इति ११
न वर्णाश्रम सङ्केतैः न कोपासनादिभिः।
ब्रह्मज्ञानं विना मोक्षः इति
11
असत्यस्सर्वसंसारो रसामासादिदूषितः ।
उपेक्ष्यो ब्रह्म विज्ञेय मिति ...
१३
वृथा क्रियां वृथाऽलापान् वृथावादान् मनोरथान् ।
त्यत्वैकं ब्रह्म विज्ञेय मिति

स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् ।
इति संपश्यतां मुक्ति रिति ...॥