पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ वेदान्तडिण्डिमः॥

वेदान्तडिण्डिमास्तत्वमेकमुद्धोषयन्ति यत् ।
आस्तां पुरस्तान्तत्तेजो दक्षिणामूर्तिसंज्ञितम् ॥ १
आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।
ब्रह्मेवाऽऽत्मान देहादिरिति वेदान्तडिण्डिमः । २
ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बन्धमुक्तिदौ ।
ज्ञानान्मुक्ति निर्बन्धोऽन्यदिति वेदान्तडिण्डिमः ॥
ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य भासकलक्षणौ ।
ज्ञाता ब्रह्म जगत् ज्ञेय मिति ...॥
सुखदुःखे पदार्थौ द्वौ प्रियविप्रियकारकौ ।
सुखं ब्रह्म जगहुःख मिति ...॥
समष्टिव्यष्टिरूपी द्वो पदार्थौ सर्वसम्मती ।
समष्टिरीश्वरो व्यष्टिः जीवो ...॥
ज्ञानं कर्म पदार्थौ द्वौ वस्तुकत्रात्म तन्त्रकौ ।
ज्ञानान्मोक्षो न कर्मभ्य इति ॥