पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४९
मुरुकाष्टकम्


मुरुकास्परात्सत्यात् षण्मुखात् शिखिवाहनात् ।
गुहात्परं न जानेऽहं तस्वं किमपि सर्वदा ।। ७
मुरकस्य महेशस्य वल्लीसेनापते: प्रभोः ।
चिदम्बर विलासस्य चरणौ सर्वदा भजे ॥ ८
मुरुके षण्मुखे देवे शिखिवाहे द्विषड्भुजे ।
कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥ ९
मुरुकत्याष्टकमिदं सोमशेखरयज्वमिः ।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गळम् ॥१०
॥ इति श्री मुरुकाष्टकं समाप्तम् ॥