पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥श्री मुरुकाष्टकम् ॥

सिद्धिबुद्धिप्रदं देवं सुब्रह्मण्याग्रजं प्रभुम् ।
सोमाप्रतनयं वन्दे विघ्नराजमहर्निशम् ॥ १
मुकारस्तु मुकुन्दस्स्यात् रुकारो रुद्रवाचकः।
ककारस्तु ब्रह्मवादी मुरुको गुहवाचकः ॥
मरुक श्रीमतान्नथ भोगमोक्षप्रदप्रमो।
देवदेव महास्नेन पाहिपाहि सदा विभो । ३
मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् ।
मोचकं सर्वदुःखानां मोहनाशं सदानुमः ॥ ४
मुरुकेण मुकुन्देन मुनीनां हार्दवासिना ।
वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥
मुरुकाय नमः प्रात: मुरुकाय नमो निशि ।
मुरुकाय नमः सायं मुरुकाय नमो नमः ॥६

.. ५