पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
गणेशमानसपूजा

ततः शुकाद्याः शिवविष्णुमुख्या
   इन्द्रादयः शेषमुखास्तथान्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः
   सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६०
वामाङ्गके शक्तियुता गणेशं
   सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु
   मायास्वरूपा परमार्थभूता ॥ ६१
गणेश्वरं दक्षिणभागसंस्था
   बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेश
   मायासु साङ्ख्यप्रदचित्तरूपाः ॥ ६२
प्रमोदमोदादय एव पृष्टे
   गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः
   शुकादयस्तं स्म पुरो भजन्ते ॥ ६३