पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नटेशसहस्रनामस्तोत्रम् ५३७

हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ ६६ सकृद्विभातस्संवेत्ता सदसत्कोटिवर्जितः । स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ ६७ रातिर्दातिश्चतुष्पादः स्वात्मबन्धहरस्स्वभूः । वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ ६८ चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्शुभाधिपः । भूमा भूतपतिर्भव्यः भूर्भुवो व्याहृतिप्रियः ॥ ६९ वाच्यवाचकनिमुक्तो वागीशो वागगोचरः । वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ ७० अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः । आप्तकामोऽनुमन्तात्मकामोऽभिन्नोनणुर्हरः ॥ ७१ अस्नेहस्सङ्गानिर्मुक्तोऽह्रस्वोऽदीर्घाऽविशेषक: । स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ ७२ अपरोक्षोऽव्रणोऽलिङ्गोऽद्वेष्टा प्रेमसागरः । ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवमासक: ॥ ७३ शुद्धस्फीटकसङ्काशः श्रुतिप्रस्तुतवैभवः ।