पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ एकश्लोकी ॥

किं ज्योतिस्तव ?, भानुमानहनि मे रात्रौ प्रदीपादिकं स्यादेवं रविदीपदर्शनविधौ किंज्योति? राख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं ?, धीर्धियो दर्शने किं?, तत्राह; मतोभवात्परमकं ज्योति; स्तदस्मि प्रभो !

॥ इति श्रीशङ्करभगवत्पादविरचिता एकश्लोकी ॥