पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

घृतेन वै कुङ्कुमकेन रक्तान्
   सुतण्डुलांस्ते परिकल्पयामि ।
फाले गणाध्यक्ष गृहाण पाहि
   भक्तान्सुभक्तिप्रिय दीनबन्धो ॥ ४०
गृहाण भो चम्पकमालतीनि
   जलपङ्कजानि स्थलपङ्कजानि ।
चित्तेन दत्तानि च मल्लिकानि
   पुष्पाणि नानाविधवृक्षजानि ॥ ४१
पुष्पोपरि त्वं मनसा गृहाण
   हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पिवानि
   ह्यपारकाणि प्रणवाकृते तु ॥ ४२
दूर्वाङ्कुरान्वै मनसा प्रदतां-
   स्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान् ।
गृहाण विघ्नेश्वर सङ्ख्यया त्वं
   हीनांश्च सर्वोपरि वक्रतुण्ड ॥ ४३