पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८३
श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम्


सुज्ञान सत्कृतजगल्लोकानन्दविधायकः ।
पाणीविलासभवनं ब्रह्मानन्दैकलोलुपः ॥ २४
निर्ममो निरहङ्कारो निरालस्यो निराकुलः ।
निश्चिन्तो नित्यसन्तुष्टो नियतात्मा निरामयः ॥ २५
गुरुभूमण्डलाचार्यो गुरुपीठप्रतिष्ठितः ।
सर्वतन्त्रस्वतन्त्रश्च यन्त्रमन्त्रविचक्षणः ॥ २६
शिष्टेष्टफलदाता च दुष्टनिग्रहदीक्षितः ।
प्रतिज्ञातार्थनिर्वोढा निप्रहानुग्रहप्रभुः ॥ २७
जगत्पूज्यस्सदानन्दस्साक्षाच्छङ्कररूपभृत ।
महालक्ष्मी महामन्त्र पुरश्चर्यापरायणः ॥ २८
विद्यारण्यमहायोगि नाम्नामष्टोत्तरं शतम् ।
य:पठेत्सततं सम्पत्सारस्वतनिधिर्भवेत् ॥ २९

॥ इति श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ॥