पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८४
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


कृतकृत्यो धर्मशीलो दान्तो लोभविवर्जितः ।
महाबुद्धिर्महावीर्यो महातेजा महामनाः ॥ १६
तपोराशिर्ज्ञानराशिः कल्याणगुणवारिधिः ।
नीतिशास्त्रसमुद्धर्ता प्राज्ञमौळिशिरोमणिः ॥ १७
शुद्धसत्वमयो धीरो देशकालविभागवित् ।
अतीन्द्रियज्ञाननिधिर्भूतभाव्यर्थकोविदः ॥ १८
गुणत्रयविभागज्ञस्सन्यासाश्रमदीक्षितः ।
ज्ञानात्मकैकदण्डाढ्यः कौसुम्भवसनोज्जवलः ॥ १९
रुद्राक्षमालिकाधारी भस्मोद्धूळितदेहवान् ।
हस्तमालालसद्धस्त स्त्रिपुण्ड्राङ्कितमस्तकः ॥ २०
धरासुरतपस्सम्पत्फलं शुभमहोदयः ।
चन्द्रमौळीश्वर श्रीमत्पादपद्मार्चनोत्सुक: ॥ २१
श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसः ।
रत्नगर्भगणेशान प्रपूजनपरायणः ॥ २२
शारदाम्बादिव्यपीठ सपर्यातत्पराशयः ।
अव्याजकरुणामूर्तिः प्रज्ञानिर्जितगीष्पतिः ॥ २३