पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
गणेशमानसपूजा


हेरम्ब ते रत्नसुवर्णयुक्ते
   सुनूपुरे मञ्जिरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या
   सुपादयोः शोभय मे प्रदत्ते ॥ ३६
इत्यादि नानाविध भूषणानि
   तवेच्छया मानसकल्पितानि |
संभूषयान्येव त्वदङ्गकेषु
   विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७
सुचन्दनं रक्तममोघवीर्यं
   सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त
   गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८
लिप्तेषु वैचित्र्यमथाष्टगन्धै-
   रङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं
   ततः सुरक्तं रविमेव फाले ॥ ३९