पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८०
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


कांच्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः ।
श्रीचक्रात्मक ताटङ्क तोषिताम्बामनोरथः ॥ १६
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः ।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥ १७
द्विसप्तति मतोच्छेत्ता सर्वदिग्विजयप्रभुः ।
काषायवसनोपेतो भस्मोद्धूळितविग्रहः ॥ १८
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥ १९
व्याससन्दर्शनप्रीतः ऋष्यशृङ्गपुरेश्वरः ।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥ २०
चतुष्षष्टिकळाभिज्ञो ब्रह्मराक्षसपोषकः ।
श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुतः ॥ २१
तोटकाचार्यसम्पूज्य पद्मपादार्चिताङ्घ्रिकः ।
हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकः ।। २२
सुरेश्वराख्य सच्छिष्य सन्यासाश्रमदायकः ।
नृसिह्मभक्तस्सद्रत्नगर्भहेरम्बपूजकः ॥ २३