पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ शिवमङ्गळाष्टकम् ॥

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय नीलग्रीवाय मङ्गळम् ॥ १
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।
पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गळम् ॥ २
भस्मोद्धूळितदेहाय व्याळयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गळम् ॥ ३
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४
मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे
त्रियम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५
गङ्गाधराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरनघ्नाय वामदेवाय मङ्गळम् ॥ ६
सद्योजाताय शर्वाय भव्यज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गळम् ॥ ७