पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

चन्द्रं ललाटे गणनाथ पूर्णं
   वृद्धिाक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते
   भक्तिप्रिय त्वं प्रकटीकुरुष्व॥ ३१
चिन्तामणिं चिन्तितदं परेश
   हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च
   विघ्नेश दीनार्थद पालयस्व ॥ ३२
नाभौ फणीशं च सहस्रशीर्षं
   संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन
   वरप्रदानं सफलं परेश ॥ ३३
कटीतटे रत्नसुवर्णयुक्तां
   काञ्चीं सुचितेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते
   प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३४